________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चकवट्टी बलदेवा वासुदेवा नरका णेरड्या तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिणिव्वाणं परिणिबुया अस्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे अस्थिकोहे माणे माया लोभेजाव मिच्छादसणसल्ले अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसालविवेगे सव्वं अस्थिभावं अत्थित्ति वयति सव्वं णस्थिभावं णस्थिति वयति सुचिण्णा कम्मा सुचिण्णफला भवंति दुच्चिण्णा कम्मा दुच्चिण्णफला/ भवंति फुसइ पुण्णपावे पच्चायति जीवा, सफले कल्लाणपावए धम्ममाइक्खइइणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए संसुद्धे|| पडिपुण्णे णेआउए सलकत्तणे सिद्धिमग्गे मुत्तिमागे णिव्वाणमग्गे णेजाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहडिआ जीवा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करंति, एगच्चा पुण एगे भयंतारो पुव्वकमावसेसेणं अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति महड्ढीएसु जाव महासुक्खेसु दूरंगइएसु चिरदिईएसु, ते णं तत्थ देवा भवंति महड्ढ्यिा जाव |चिरहिईआ हारविराइयवच्छा जाव पभासमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खइ एवं खलु चाहिं ठाणेहिं जीवा णेरइअत्ताए कम्म पकरंति ना गेरइएसु उववजति तं०-महारंभयाए महापरिगहयाए पंचिंदियवहेणं कुणिमाहारेणं, एवं एएणं अभिलावेणं तिरिक्खजोणिएसुमाइलयाए णिअडिल्लयाए अलिअवयणेणं उदंचणयाए वंचणयाए मणुस्सेसु पगतिभद्दयाए पगतिविणीतताए साणुकोसयाए अमच्छरियताए देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिजाए बालतवोकम्मेणं तमाइक्खइ|| औपपातिकमुपांग ॥
| ३९
पू. सागरजी म. संशोधित
For Private and Personal Use Only