SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir हिरु क्विण्णविलीणचिक्कणर सियावावण्णकु हियाचिक्खल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुर असिक्खुर करवत्तधारासु निसितविच्छुयडंक निवातोवम्मफरिस अतिदुस्सहेसु य अत्ताणासरणकडुयदुक्खपरितावणेसु अणुबद्धनिरंतर वेयणेसु जमपुरिससंकुलेसु तत्थ य अन्तोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेंति उ ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अडिण्हारुणहरोमवज्जियं असुभगंधदुक्खविसहं, ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउल (प्र० तिउल) उक्कडखर फरुसपयंडघोरबीहणगदारुणाए, किं ते?, कंदुमहाकुंभियययणपउलणतवगतलणभट्ट भजणाणि य लो हकडाहुक्कड्ढणाणि य कोट्टबलिकरणकोट्टणाणि य सामलितिक्खग्गलोहकंटक अभिसरणपसारणाणि फालणविदादणाणि य अवकोडकबंधणाणि लट्ठिसयतालणाणि य गलगवलुल्लंबणाणि सूलग्गभयणाणि य आएसपवंचणाणि खिंसणविभाणणाणि विघुट्टपणिज्जणाणि वज्झसयमातिकाति य एवं ते पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महम्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुव्विसहं वेदेंति वेयणं पावकम्मकारी बहूणि पलि ओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं तं?, अवि भायसामिमायबम्पताय जितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दाणि सि? एवं दारुणो णिद्दय! मा देहि मे पहारे उस्सासेतं मुहत्यं मे तेहि पसायं करेहि मा रुस वीसमाभि, गेविजं मुयह में मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति धेत्तूण य नश्यपाला तवियं तयं से देंति कलसेण अंजलीसु दट्ठूण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिण्णा तण्हाइयम्ह कलुणाणि जंपमाणा ॥ श्री प्रश्नव्याकरणदशाङ्गम् ॥ पू. सागरजी म. संशोधित www.kobatirth.org ७ For Private And Personal
SR No.021012
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages79
LanguageSanskrit
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy