________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्ता अरहतो अरिहनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति त्ता तीहिं संघाडएहिं अतुरियं जाव अडंति, तत्थ णंएगे संघाडए बारवतीए नयरीए उच्चनीयमज्झिमाई कुलाई घसमुदाणस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रनो देवतीए देवीते गेहे अणुपवितु, त्ते णं सा देवती देवी ते अणगारे एज्जमाणे पासति त्ता हट्ठजावहियया आसणातो अब्भुढेति त्ता सत्तट्ट प्याइं० तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसति त्ता जेणेव भत्तधरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अणगारे पडिलाभेति वंदति णमंसति त्ता पडिविसजेति, तदाणंतरं च णं दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति, तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीय जाव पडिलाभेति त्ता एवं वदासी-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इभीसे बारवतीए नगरीते नवजोयण पच्चक्खदेवलोगभूताए समणा निग्गंथा उच्च्णीय जाव अडभाणा भत्तपाणं णो लभंति जनं ताई चेव कुलाई भत्तपाणाए भुजो २ अणुप्पविसंति?, तते णं ते अणगारा देवती देवी एवं व०-नो खलु देवा०! कण्हस्स वासुदेवस्य इभीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो चेव णं ताई ताई कुलाई दोच्चंपि तच्चंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया! अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्त्या छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिष्टुनेभिस्स अंतिए धम्म सोच्चा संसारभविग्गा भीया जम्भणमरणाणं मुंडा जाव पव्वइया, तते णं अम्हे जंचेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिष्टनेमि || श्रीमदन्तकृद्दशाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal