________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailashsagarsur Gyanmandir
|सुंसुमाए दारियाए भंसंच सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरि संपत्ता भित्ताइ० अभिसमण्णागया| तस्सय विउलस्सधणकणगरयण जाव आभागी जाया यावि होत्था, ततेणं से धण्णे सत्थवाहे सुंसुमाए दारियाए बहूई लोइयातिं जाव विगयसोए जाए याविहोत्था। १४५। तेणं कालेणं० समणे भगवं महावीर गुणसिलए चेइए सभोसढे, सेणंधण्णे सत्थवाहे संपत्ते धम्म सोच्चा पव्वतिए एक्कारसंगवी मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धण्णेणं सत्थवाहेणं णो वण्णहे वा नो रुवहे वा णो बलहे वा नो विसयहेउ वा सुंसुभाए दारियाए मंससोणिए आहारिए नन्नत्य एाए रायगिहं संपावणट्ठयाए एवामेव समणासो! जो अहं निग्गंथो वा० इमस्सओरालियसरीरस्सवंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विष्पजहियव्वस्स नो वण्णहे वा नो रुवहे वा नो बल० नो विसयहे वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए से णं इहभवे चेव बहूणं सभणाणं० बहूणं सावयाणं बहूणं साविगाणं अच्चणिजे जाव वीतीवतीस्सति, एवं खलु जंबू! समणेणं भगवया० अट्ठारमस्स० अयमढे पण्णत्तेत्तिबेमि।१४६॥ इत सुंसुमायणं १८॥
जतिणं भंते! समणेणं भग० म० जाव संपत्तेणं अट्ठारसमस नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायझयणस्स के अटे पन्नत्ते?, एवं खलु जंबू! समणेणं भगवया महावीरेणं तेणं कालेणं० इहेव जंबुद्दीवे दीवे पुव्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामहवणसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई |॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal