________________
सुबुद्धिस्त इमेयारुवे अम्मत्थिए० समुप्पज्जित्था अहो णं जितसत्तू स तच्चे तहिए अवित सब्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रण्णों संताणं तच्चाणं तहियाणं अवितहाणं सब्भताणं जिणपण्णत्ताणं भावाणं अभिगमणट्टयाए एयमट्ठ उवाइणावेत्तए, एवं संपेहेति ना पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति ता संझाकालसमयंसि पविरलमणुस्संसि णिसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए त्ता तं फरिहोदगं गोण्हावेति ता नवएस घडएस गालावेति ता नवएस घडएस पक्खिवावेति ता सज्जक्खारं पक्खिवावेइ लछिमयमुद्दिते करावेति त्ता सत्तरतं परिवसावेति ता दोच्चंपि नवएसु | घडएसु गालावेति नवएस घडएसु पक्खिवावेति ता सज्जक्खारं पक्खिवावेइ लंछियमुद्दिते कारवेति त्ता सत्तरतं परिवसावेति ना तच्छंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य विपरिवसावेमाणे सत्त २ रातिंदिया विपरिवसावेति, तते णं फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेते० आसायणिज्जे जाव सिव्विंदियगायपल्हायणिज्जे, तते णं सुबुद्धि अमच्चे जेणेव से उदगरयणे तेणेव उवा० त्ता करयलंसि आसादेति ता तं उदगरयणं वण्णेणं उववेयं० आसायणिजं जाव सव्विंदियगायपल्हायणिइज्जं जाणित्ता हट्टतुट्टे बहूहिं उदगसंभारणिज्जहिं संभारेति त्ता जितसत्तुस्स रण्णो पाणियधरियं सद्दावेति ता एवं व० - तुमं च णं देवाणुप्पिया! इमे उदरगरयणं गेण्हाहि ता जितसत्तुस्म रन्नो भोयणवेलाए उवणेज्जासि, तते गं से पाणियधरिए सुबुद्धियस्स एतमहं पडिसुणेति ता
॥ श्रीज्ञाताधर्मकथाङ्गम्
१६०
पू. सागरजी म. संशोधित
For Private And Personal