SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir अभक्खेयावि, मासा ते भंते! किं भक्खेया अभक्खेया?, सोभिला! मासा मे भक्खेयावि अभक्खेयावि, से केणटेणं जावअभक्खेयावि, से नीणं ते सोमिला! बंभत्रएसु नएसु दुविहा मासा पं० ०-दव्वाभासा य कालमासा य, तत्थ णं जे ते कालभासा ते णं सावणादीया आसाढपज्जवसाणा दुवालस तं०-सावणे भद्दवए आसोए कत्तिए मांगसिरे पोसे माहे फग्गुणे चित्ते वइसाहे जेट्टाभूले आसाढे, ते गं| सभणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते दव्वमासा ते दुविहा पं० तं०-अत्थमासा य धण्णमासा य, तत्थमासा ते दुविहा पं० ०सुवनमासा य रुप्यमासा य, ते णं सभणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नमासा ते दुविह। पं० २०-सत्थपरिणया य असत्थपरिणया य, एवं जहा धनसरिसवा जाव से तेणटेणं जाव अभक्खेयावि, कुलत्था ते भंते! किं भक्खेया अभक्खेया?, सोभिला! कुलत्था भक्खेयावि अभक्खेयावि, से केणटेणं जाव अभक्खेयावि?, से नीणं सोभिला! ते बंभत्रएसु नपसु दुविहा कुलत्था पं० २०इथिकुलत्था य धनकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पं० २०-कुलकन्याइ वा कुलवहूयाति वा कुलमाउयाइ वा, ते णं सभणाणं निग्गंथाणं अभक्खेया, तत्थ् णं जे ते धनकुलत्था एवं जहा धनसरिसवा से तेणटेणं जाव अभक्खेयावि।६४७१एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयबावभविए भवं?, सोभिला! एगेऽवि अहं जाव अणेगभूयभावभविएऽवि अहं, से केणटेणं भंते! एवं वुच्चइ जाव भविएऽवि अहं?, सोमिला! दवट्ठयाए एगे अहं नाणदंसणट्टयाए दुवेऽवऽहं पएसट्टयाए अक्खएऽवि अहं अव्वाऽवि अहं अवहिएऽवि अहं उवयोगट्टयाए अणेगभूयभावभविएऽवि अहं, से तेणटेणं जाव भविएऽवि अहं, ॥श्रीभगवती सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021007
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 03 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy