SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नागकुमारा णं भंते! सव्वे समाहारा जहा सोलसमसए दीवकुमारु द्देसे तहेव निरवसेसं भाणियव्वं जाव इड्ढीति । सेवं भंते! सेवं । भंते! जाव विहरति, (६१२॥१०३०१३ ॥ सुवन्नकुमारा णं भंते सव्वे समाहारा एवं चेव ! सेवं भंते! २ १६१३ ॥ २० १७३० १४ ॥ विज्जुकुमारा णं भंते! सव्वे समाहारा एवं चेव । सेवं भंते! ६१४ ॥ १० १७३० १५ ॥ वायुकुमारा णं भंते! सव्वे समाहारा एवं चेव । सेवं भंते! २६१५ ॥ २० ३० १६ ॥ अग्गिकुमारा णं भंते! सव्वे समाहारा एवं चेव । सेवं भंते! २६१६ ॥ ३० १७ इति सम्पदशं शतकं ॥ ' पढमे १ विसाह २ मायंगिए य ३ पाणाइवाय ४ असुरे य ५ । गुल ६ केवलि ७ अणगारे ८ भविए ९ तह सोमिल १० ऽद्वारे ॥७८॥ तेणं कालेणं० रायगिहे जाव एवं वयासी जीवे मं भंते! जीवभावेणं किं पढमे अपढमे ?, गोयमा ! नो पढमे अपढमे, एवं नेरइए जाव वे०, सिद्धे णं भंते! सिद्धभावेणं किं पढमे अपढमे?, गोयमा ! पढमे नो अपढमे, जीवा णं भंते! जीवभावेणं किं पढमा अपढमा?, गोयमा नो पढमा अपढमा, एवं जाव वेमाणिया, सिद्धाणं पुच्छा, गोयमा ! पढमा नो अपढमा, आहारए णं भंते! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा ! नो पढमे अपढमे, एवं जाव वेमाणिए, पोहत्तिए एवं चेव, अणाहारए णं भंते! जीवे अणाहार भावेणं पुच्छा, गोयमा! सिय पढमे सिय अपढमे, नेरइए णं भंते!० एवं नेरतिए जाव वेमाणिए नो पढमे अपढमे, सिद्धे पढमे नो अपढमे, अणाहारगा णं भंते! जीवा अणाहारभावेणं ॥ श्रीभगवती सूत्रं ॥ पू. सागरजी म. संशोधित १३ For Private And Personal
SR No.021007
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 03 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy