SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ||रयणीओ, संठाणं गोयमा ! एगे भवधारणिज्जे सरीरे समचउरंससंठिए, पंच समुग्धाया पं० तं०- वेदणासमु० जाव तेयगसमु०, णो चेव | णं तेयगसमु०, णो चेव णं वेडव्वियतेयगसमुग्धाएहिंतो समोहणिंसु वा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधा जहन्नेणं बावीसं सागरोवमाई उक्को० एक्कतीसं सागरोवमाई, सेसं तं चेव, कालादे० जह० बावीसं सा० वासपुहुत्तमम्भ० उक्को० तेणउतिसागरोवमाइं तीहिं पुव्वकोडीहिं अब्भहियाई एवतियं०, एवं सेसेसुवि अट्ठगमएसु नवरं ठितिं संवेहं च जाणेज्जा, जइ अणुत्तरोववाइयकप्पातीतवेमाणि० किं विजयअणुत्तरोववाइय० वेजयंत अणुत्तरोववातिय० जाव सव्वट्टसिद्ध ०?, गोयमा ! विजयअणुत्तरोववातिय जाव सव्वट्टसिद्धअणुत्तरोववातिय०, विजयवेजयंतजयंत अपराजियदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति० एवं जहेव गेवेज्जदेवाणं नवरं ओगाहणा जह० अंगुलस्स असंखिजभागं उक्कोसेणं एगा रयणी, सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, गाणी णो अन्नाणी नियमं तिन्नाणी तं०- आभिणिबोहिय० सुय्० ओहिणाणी, विती जहन्त्रेणं एक्कतीसं सागरोवमाई उक्को० तेत्तीसं सागरोवमाइ सेसं तहेव भवादे० जह० दो भवग्गहणाई उक्को० चत्तारिभवग्गहणाई, कालादे० जह० एक्कतीसं सागरोवमाई वासपुहुत्तमम्भहियाई उक्कोसेणं छावट्ठि सागरोवमाई दोहिं पुव्वकोडीहिं अब्भहियाई एवतियं०, एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठितिं अणुबंध संवेहं च जाणेज्जा, सेसं एवं चेव, सव्वसिद्धगदेवे णं भंते! जे भविए मणुस्सेसु उववजित्तए सा चेव विजयादिदेववत्तव्वया भाणियव्वा णवरं ठिती अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई एवं अणुबंधोऽवि, सेसं तं चेव, भवादेसेणं दो भवग्गहणाई, कालादेसेणं ॥ श्रीभगवती सूत्रं ॥ पू. सागरजी म. संशोधित १४० For Private And Personal
SR No.021007
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 03 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy