SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायगिहे जाव एवं वयासी बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ एवं खलु राहू चंदं गेण्हति २, से कहमेयं भंते! एवं ?, गोयमा ! जन्नं से बहुजणे अन्नमन्नस्स जाव भिच्छं ते एवमाहंसु, अहं पुण गोयमा एवमाइक्खामि जाव एवं परूवेमि एवं खलु राहू देवे महिड्ढीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेज्जा पं० नं०सिंघाडए जडिलए खंभए खरए ददुरे मगरे मच्छे कच्छभे कण्हसप्पे, राहुस्स णं देवस्स विमाणा पंचवन्ना पं० तं० - किण्हा नीला लोहिया हालिद्दा सुक्किल्ला, अत्थि कालए राहुविमाणे खंजणवन्नाभे अत्थि नीलए राहुविमाणे लाग्यवन्नाभे अत्थि लोहिए राहुविमाणे मंजिट्टवन्नाभे अत्थि पीतए राहुविमाणे हालिद्दवन्नाभे अस्थि सुक्किल्लए राहुविमाणे भासरासिवन्नाभे, जया णं राहू आगच्छमाणे वा गच्छमाणे विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ताणं पच्चच्छिभेणं वीतीवयइ तदा णं पुरच्छिमेणं चंदे उवदंसेति पच्चच्छिमेणं राहू, जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे चंदलेस्सं पच्चच्छिमेणं आवरेनाणं पुरच्छिमेणं वीतीवयति तदा णं पच्चच्छिमेणं चंदे उवदंसेति पुरच्छिमेणं राहू, एवं जहा पुरच्छिमेणं पच्चच्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा, एवं उत्तरपुरच्छिमेणं दाहिणपच्चच्छिमेण य दो आलावगा भा०, एवं उत्तरपच्चत्थिमेणं दाहिणपुरच्छिमेण य दो आला० भा० एवं चेव जाव तदा णं उत्तरपच्चच्छिमेणं चंदे उवदंसेति दाहिणपुरच्छिमेणं राहू, जदा णं राहू आगच्छमाणे वा गच्छमाणे वा घिउव्व० वा परियारेमाणे वा चंदस्स लेस्सं आवरेमाणे २ चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति ॥ श्रीभगवती सूत्रं ॥ १३७ पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy