________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| समुप्पन्ने, देवलोएसु णं देवाणं जहन्त्रेणं दस वाससहस्साइं विती पं० तेण परं समयाहिया दुसमयाहिया० दस सागरोवमाई ठिती पं०, | तेण परं वोच्छिन्ना देवा य देवलोगा य, एवं संपेसेति ना आयावणभूमीओ पच्चोरुहइ तातिदंडकुंडिया जाव धाउरत्ताओ य गेण्हइत्ताओ य गेण्हइ त्ता जेणेव आलंभिया णगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ ता भंडनिक्खेवं करेति ता आलंभियाए नगरीए सिंघाडगजावप हेसु अन्त्रमन्त्रस्स एवमाइक्खड़ जाव परूवेइ अत्थि णं देवाणुम्पिया ! ममं अतिसेसे नाणदंसणे समुप्पन्ने, देवलोएसु णं जहत्रेणं दस वाससहस्साइं तहेव जाव वोच्छिन्ना देवा य देवलोगा य, नए णं आलंभियाए नगरीए एएणं अभिलावेणं जहा सिवस्स तं चेव जाव से कहमेयं मन्त्रे एवं ?, सामी समोसढे जाव परिसा पडिगया, भगवं गोयमे तहेव भिक्खायरियाए तहेव बहुजणसद्द निसामेइ त्ता सव्वं भाणियव्वं जाव अहं पुण गोयमा ! एवं आइक्खामि एवं भासामि जाव परूवेमि देवलोएसु णं देवाणं जहन्त्रेणं दस वाससहस्साइं ठिती पं०, तेण परं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पं० तेण परं वोच्छिन्ना देवा य देवलोगा य, अत्थि णं भंते ! सोहम्मे कप्पे दव्वाइं सव्वाई सवन्नाइंपि अवन्नाइंपि अवन्नाइंपि तहेव जाव हंता अत्थि, एवं ईसाणेऽवि, एवं जाव अच्चुए एवं गेवेज्जविमाणेसु अणुत्तरविमाणेसुवि, ईसिप भारावि जाव हंता अस्थि, तए णं सा महातिमहालिया जाव पडिगया, तए णं आलंभियाए नगरीए सिंधाडगतिय० अवसेसं जहा सिवस्स जाव सव्वदुक्खप्पहीणे, नवरं तिदंडकुंडियं जाव धाउरत्तवत्थपरिहिए परिवडियविब्भंगे आलंभियं नगरिं मज्झ० निग्गच्छंति जाव उत्तरपुरच्छिमं दिसीभागं अवक्कमति त्ता तिदंडकुंडियं च जहा खंदओ जाव पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
१११
For Private And Personal Use Only