SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir वंदियपूइयसकारियसम्माणिया सभाणा पत्तेयं २ पुव्वत्रत्येसु भद्दासणेसु निसीयंति, तए णं से बले राया पभावतिं देविं जैवणियंतरिय ठावेइ त्ता पुष्फफलडिपुत्रहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वायसी एवं खलु देवाणुप्पिया! प्रभावती देवी अज तसि तारिसगंसि वासघरंसि जाव सीह सुविणे पासित्ताणं पडिबुद्धा तण्णं देवाणुप्पिया! एयस्स ओरालस्स जाव के भन्ने कल्लाणे फलवित्तिक्सेिसे भविस्सइ ?, तए णं ते सुविणलक्खणापढगा बलस्स रत्रो अंतियं एयभट्ट सोच्चा निसम्म हट्टतुट्ठ० तं सुविणं ओगिण्हह त्ता ईह अणुप्पविसइ त्ता तस्स सुविणस्स अत्थोगहणं करेइ त्ता अन्नभन्नेणं सद्धिं संचालेति त्ता तस्स सुविणस्स लट्ठा गहियट्ठा पुच्छियहा विणिच्छियट्ठा अभिगयढा बलस्स रनो पुरओ सुविणसत्थाई उच्चारेमाणा २ एवं क्यासी एवं खलु देवाणुप्पिया! अहं सुविणसत्थंसि बायालीसं सुविणा तीसं महासुविणा बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया! तित्थगरमायरो वा चक्रवट्टिमायरो वा तित्थगरंसि वा चक्षवर्टिसि वा गब्भं वक्कममाणसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुझंति, तं०गयवसहसीहअभिसेयदामससिदिणयर इयं कुंभीपउमसरसागरविभाणभवणस्यणुच्च्यसिहिं च ॥७१॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे सन महासुविणे पासित्ताणं पडिबुझंति, बलदेवमायरो व बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोहसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुझंनि, मंडलियभायरो वा मंडलियंसि गब्भ वक्कममाणंसि एतेसिंणंचउदसअहं महासुविणाणं अन्त्यरं एगंमहासुविणं पासित्ताणं पडिबुझन्ति, इमे यणं देवाणुप्पिया ! पभावतीए ॥श्रीभगवती सूत्रं ॥ | पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy