________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandie
लोगकूडं लोगुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिं णं देवाणं उक्कोसेणं तेरस सागरोवमाइं ठिई पं०, ते णं देवा तेरसहिं|| अद्धभासेहिं आणमंति वा ४, तेसिं णं देवाणं तेरसहिं वाससहस्सेहिं आहारटे समुपज्जइ, संतेगइआ भवसिद्धिया जीवा जे तेरसहिं भवगहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्सति । १३ । चउद्दस भूअग्गामा पं०२० -सुहमा अपजत्तआ सुहुमा पज्जत्तया बादरा अपजतया बादरा पजत्तया बेइंदिआ अपजत्तया बेइंदिया पूजत्तया तेंदिआ अपजत्तया तेंदिया पज्जत्तया चरिदिआ अपजत्तया चरिदिआ पज्जत्तया पंचिंदिआ असनिअपज्जत्तया पंचिंदिआ असत्रिपज्जत्तया पंचिंदिआ सनिअपज्जत्तया पंचेंदिआ सनिपज्जत्तया, चउदस पुव्वा पं०० -उप्यायपुव्वमग्गे(प्र०ग्गा )णियं च तेइयं च वीरियं पुव्वं । अत्थीनस्थिपवायं तत्तो नाणप्पवायं च ॥८॥ सच्चप्पवायपुव्वं तत्तो आयव्यवायपुव्वं च ।कम्मव्यवायपुव्वं पच्चक्खाणं भवे नवमं ॥९॥ विजाअणुप्पवायं अवंझ पाणाउ बारसं पुरातत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥१०॥अग्गे(प्र०ग्गा)णीअसणं पुवस्स चउद्दस वत्थूपं०,समणस्सणं भगवओ महावीरस्सचउहस्ससमणसाहस्सीओ उक्नोसिआसमणसंपया होत्था, कम्मविसोहिमग्गणं पडुच्च चउस जीवाणा पं०० - मिच्छदिट्ठी सासायणसम्मदिट्ठी सम्मामिच्छदिट्ठी अवरियसम्मट्ठिी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्ठीबायरे अनिअट्टिबायरे सुहमसंपराए उक्सामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली, भरहेरवयाओणं जीवाओ चउद्दस चउद्दस जोयणसहस्साई
चत्तारि अएगुत्तरे जोयणसए छच्च एगुणवीसे भागे जोयणस्स आयामेणं पं०, एगमेगस्स णं रनो चाउरंतचक्कवट्टिस्स चउद्दस रयणा ॥ ॥ श्रीसमवायाङ्ग सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only