________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashgarsai Gyarmandie
एवामेव चत्तारित्थीओ पं०२० -वामा णाममेगा वामावत्ता ४,११, चत्तारि अग्गिसिहाओ पं०२० -वामा णाममेगा वामावत्ता ४, १२, |एवामेव चत्तारित्थीओ पं०० -वामा ा ४, १३, चत्तारि वायमंडलिया पं०० -वामा णाममेगा वामावत्ता ४, १४, एवामेव
चत्तारित्थीओ पं०२० - वामा णाममेगा वामावत्ता ४, १५, चत्तारिवणसंडा पं०० -वामे नामभेगे वामावत्ते ४,१६, एवामेव चत्तारि पुरिसजाया पं०० - वामे णाममेगे वामावत्ते ४, १७, १ २८९ । चहिं ठाणेहिं णिगंथे णिगंथिं आलवमाणे वा संलवमाणे वा णातिक्कमति तं० - पंथं पुच्छमाणे वा १ पंथं देसेमाणे वा २ असणं वा पाणं वा खाइमं वा साइभंवादलेमाणे वा ३ दलावेमाणे वा। ४१२९० तमुक्कायस्सणं चत्तारि नामधेजा पं०० - तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा, तमुक्कायस्सणं चत्तारि णामधेज्जा पं०० - लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा, तमुकायस्स णं चत्तारि नामज्जा पं०२०- वातफलिहेति वा वातफलिहखोभेति वा देवन्नेति वा देववूढे (प्र०हे०) ति वा, तमुक्काते णं चत्तारि कप्पे आवरित्ताचिट्ठति तं० - सोधमीसाणं सणंकुमारमाहिंदं । २९१ । चत्तारि पुरिसजाता पं०२० -संपागडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पडुप्पन्ननंदी (सेवी पा०) नाममेगे णिस्सरणणंदी णाममेगे १, चत्तारि सेणाओ पं०० -जतित्ता णाममेगे णो पराजिणि पराजिणित्ता णाममेगे णो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्तानो पराजिणित्ता २, एवामेव चत्तारि पुरिसजाता पं०० -जतित्ता नाममेगे नो पराजिणित्ता ४, ३, चत्तारि सेणाओ पं००- जतित्ता णाम एगा जयई जइत्ता णाममेगा पराजिणति H ॥श्रीस्थानाङ्ग सूत्र ॥
पृ.सागरजी संशोषित
For Private And Personal