SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जाव सव्वेणवि एगे फासाई पडिसंवेदेस्संति । ७०६ । दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा तं० -आहारिज्जमाणे वा चलेजा|| परिणामेज्जमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजा वेदेजमाणे वा चलेजा णिजरिज्जमाणे वा चलेजा विउविजमाणे वा चलेजा परियारिजमाणे वा चलेजा जक्खातिढे वा चलेजा वातपरिगते (प्र०परिग्गहे) वा चलेजा | १७०७ । दसहिं ठाणेहिं कोधुप्पत्ती सिया तं० -मणुन्नाई मे सद्दफरिसरसरूवगंधाइमवहरिसु १ अमणुन्नाई मे सद्दफरिसरसरूवगंधाई उवहरिंसु २ मणुण्णाइं मे सदफरिसरसरूवगंधाई अवहर३३ अमणुन्नाइं मे सद्दफरिसजावगंधाइं उवहरति ४ मणुण्णाई मे सद्द जाव अवहरिस्सति ५ अमणुण्णाई मे सद जाव उवहरिस्सति ६ मणुण्णाई मे सद्दजावगंधाई अवहरिसु वा अवहरइ वा अवहरिस्सति वा ७ अमणुण्णाई मे सद्द जाव उवहरिसुवा उवहरति वा उवहरिस्सति वा ८ मणुण्णामणुण्णाई सद्द जाव अवहरिसु अवहरति अवहरिस्सा उवहरिंसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवझायाणं सम्मं वट्टामि ममं च णं आयरियउवझाया मिच्छं पडिवन्ना १० १७०८ दसविधे संजमे पं०२० -पुढवीकातितसंजमे जाव वणस्सतिकाइयसंजमे बेइंदितसंजमे तेदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे, दसविधे असंजमे पं० २०-पुढवीकातितअसंजमे आउ० ते३० वाउ० वणस्सति० जाव अजीवकायअसंजमे, दसविधे संवरे पं० त० सोतिंदियसंवरे जाव फासिंदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गसंवरे, दसविधे असंवरे पं० २०सोतिंदितअसंवरे जाव सूचीकुसग्गअसंवरे । ७०९ । दसहि ठाणेहिं अहमंतीति थंभिज्जा, तं० -जातिमतेण वा कुलभएण वा जाव | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू.सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy