________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तारारूवे चारं चरति ।६७० । जंबूदीवेणं दीवेणवजोणिआ मच्छ। पविसिंसु वा पविसंति वा पविसिस्संति वा ।६७१ । जंबुद्दीवे दीवे|| भारहे वासे इभीसे ओसप्पिणीते णव बलदेववासुदेवपियरो हुत्था तं० - पयावती त बंभे य, रोद्दे सोमे सिवेतिता।महासीहे अग्गिसीहे, दसरह नवमेय वसुदेवे॥१०९ ॥ इत्तो आढतं जया समवाये निरवसेसंजाव एगासे गब्भवसही सिज्झिस्सति आगमेस्सेणं। जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भविस्संति एवं जथा समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य् अपिच्छम् । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही हम्मेहंती सचक्केहिं ॥११० ॥६७२. एगमेगे णं महानिधी णंणवणव जोयणाई विक्खंभेणं पं०, एगमेगस्स णं रत्रो चाउरंतचक्वट्टिस्स नव महानिहओ पं०० - णेसप्ये १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउभे ५ । काले २६ महाकाले ७ माणवा ८ महानिही संखे ९॥१११ ॥णेसप्पंमि निवेसा गाभागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥११२ ॥ गणियस्स य बीयाणं माणुभ्माणुस्स जंपमाणंचोधनस्सय बीयाणं उप्पत्ती पंडुते भणिया ॥११३ ॥सव्वा आभरणविही पुरिसाणंजाय होइ महिलाणी आसाण य हत्थीण य पिंगलगनिहिंमिसा भणिया ॥११४ ॥रयणाईसव्वरयणे चोद्दस पवराई चक्वट्टिस्सउप्पजति एगिदियाई पंचिंदियाइंच॥११५ ॥वत्थाण य उम्पत्ती निष्फत्ती चेव सव्वभत्तीणं रंगाण य धोयाण य सव्वा एसा महापउमे ॥११६ ॥काले कालण्णाणं भव्वपुराणंच तीसुवासेसु सिप्पसतं कम्माणिय तिनि प्याए हियकाई ॥११७ ॥लोहस्सय उप्पत्ती होइ महाकालि | ॥श्रीस्थानाङ्ग सूत्र ।।
| पू. सागरजी म. संशोधित
For Private And Personal