SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir |णं महापउमे अट्ठ रायाणो मुंडा भविता आगारातो अणगारितं पव्वावेस्सति, तं० -परमं परमगुम्मं नलिणं नलिनगुम्मं परमद्धत धणुद्धतं कणगरहं भरहं १ ६२५ । कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अट्टिनेमिस्स अंतिते मुंडा भवेत्ता अगारातो अणगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खष्पहीणाओ, नं० - पउमावती गोरी गंधारी लक्खणा सुसीमा जंबूवती सच्चभामा रुप्पिणी कण्हअग्गमहिसीओ २२६२६ । वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआ (प्र०चूल ) वत्थू पं० । ६२७ । अट्ठ गतितो पं० नं० - णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पब्भारगती । ६२८ । गंगासिंधुरत्तारत्तवतीदेवीणं दीवा अट्ठ २ जोयणाई आयामविक्खंभेणं पं० । ६२९ । उक्कामुहमेहमुह विज्जुमुह विज्जुदंतदी वाणं दीवा अट्ठ २ जोयणसयाई आयामविक्खंभेणं पं० । ६३० कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्रवालविक्खंभेणं पं० । ६३१ | अब्भंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्सा चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरुद्धेऽवि । ६३२ । एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिस्यणे छत्तले दुवालसंसिते अटुकण्णिते अधिकरणिसंठिते पं० । ६३३ । मागधस्स णं जोयणस्स अट्ठ धणुसहस्साइं निधत्ते (निहत्ते, निहारे, पा० )पं० । ६३४ । जंबू० णं सुदंसणा अट्ठ जोयणाई उद्धउच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाइं विक्खंभेणं सातिरेगाई अट्ठ जोयणाई सव्वग्गेणं पं० १, कूडसामली णं अट्ठ जोयणाई एवं चेव २ । ६३५ । तिमिसगुहा णभट्ट जोयणाई उद्धउच्चतेणं ३ खंडप्पवातगुहा णं अट्ठ जोयणाई उद्धंउच्चत्तेणं एवं चेव ४ । ६३६ । जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उंभतोकूले ॥ श्रीस्थानाङ्ग सूत्रं ॥ १७० पू. सागरजी म. संशोधित www.kobatirth.org For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy