________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संनिवेसं, नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति, नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१४॥ उदरिं च पास भूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं महुमेहणिं ॥१५॥ सोलस एए रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ १६ ॥ मरणं तेसिं संपेहाए उववायं च नच्चा परियागं च संपेहाए । १७३ । तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइथं संति पाणा वासगा रसगा | उदए उदएचरा आगासगामिणो, पाणा पाणे किलेसंति, पास लोए महम्भयं । १७४ । बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, | अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण, अट्टे से बहुदुक्खे, इह बाले पकुव्वइ, एए रोगा बहू नच्चा आउरा परियावए, नालं पास, अलं तवेएहिं, एयं पास मुणी! महब्भयं नाइवाइज्जं कंचणं ।। १७५ । आयाण भो, सुस्सूस । भो, धूयवायं पवेय इस्सामि (धुनोवायं पवेयंति पा० ) इह खलु अत्तताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्डा अभिसंवृद्धा अभिनिता अणुपुवेण । १७६ । महामुणी ! तं परिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति, छंदोवणीया अञ्झोववत्रा आनंदकारी जणगा रुयंति, अतारिसे मुणी, (णय) ओहं तरए जयगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ ? एवं नाणं मया। समणुबासिज्जासित्तिबेमि । १७७ । अ० ६ ३०१ ॥
॥ श्री आचाराङ्ग सूत्रं ॥
२९
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
पू. सागरजी म. संशोधित