SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिणिवट्टिजा कोहं च माणं च मायं च लोभं च पिज्जं च दोसं च मोहं च गब्भं च जम्मं च मारं च नश्यं च तिरियं च दुक्खं च । एयं । पासगस्स दंसणं उवरयसत्यस्स पलियंत्करस्स आयाणं निसिद्धा सगडब्मि, किमत्थि ओवाही पासगस्स ? न विज्जइ ? नत्थित्तिबेमि १२६ । ३० ४ शीतोष्णीयाध्ययनं ३ ॥ से बेमि जे अईया जे य पडुय्यन्ना जे य आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति एवं पण्णविंति एवं परुविंति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधित्तव्वा न परियावेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिच्या लोयं खेयण्णेहिं पवेइए, तंजहा उट्ठिएस वा अणुट्ठिएस वा उवट्ठिएस वा अणुवट्ठिएस वा उवश्यदंडेसु वा अणुवरयदंडे सु वा सोवहिएसु वा अणोवहिएसु वा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं, अस्सिंचेयं पवुच्चइ । १२७ । तं आइत्तु न निहे न निक्खिवे, जाणित्तु धम्मं जहा तहा, दिट्ठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे । १२८ । जस्स नत्थि इमा जाई । अण्णा तस्स कओ सिया ?, दिट्ठे सुयं मयं विण्णायं जं एयं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पकष्पंति । १२९ । अहो अ राओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिक्कमिज्जासित्तिबेमि । १३० । अ० ४३० १ ॥ जे आसवा ते परिस्वा जे परिस्वा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं । १३१ । आधाइ नाणी इह मामवाणं संसार पडिवण्णाणं संबुज्झमाणाणं ॥ श्री आचाराङ्ग सूत्रं ॥ २० पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021002
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy