SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धणेणं धनेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेण अईव २ परिवड्डइ, तओणं समणस्स भगवओ महावीरस्स अभपियरो एयमटुं जाणित्ता निव्वत्तदसाहसि वुवंतसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छंडगपंडरगाईण विच्छडुति विग्गोविंति विस्साणिंति दायारेसुदाणं पज्जभाइति विच्छड्डित्ता विग्गो० विस्माणित्ता दाया० प्रजभाइत्ता मित्तनाइ० भुंजाविति मित्त० भुंजावित्ता मित्त० वग्गेण इममेयारुवं नामधिज कारविति जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिंसि गब्भे आहए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं संखसिल्प्यवालेणं अतीव २ परिवड्डइ ता होउ णं कुमारे वद्धमाणे० तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० खीरधाईए १ मज्जणधाईए २ मंडणधाईए३ खेलावणधाईए ४ अंधा ५ अंकाओ अंकं साहरिजमाणे रम्मे मणिकुट्टिमतले गिरि कंदरसमुल्लीणेविव चंपयपायवे अहाणुपुत्वीए संवड्डइ, तओणं समणे भगवं विनायपरिणय ( भित्ते ) विणियत्तबालभावे अय्युस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई काम भोगाई सद्दफरिसरसरूवगंधाई परियारेमाणे एवं चणं विहर३ १३९९। सभणे भगवं महावीरे कासवगुत्ते तस्सणं इमे तिन्नि नामधिज्जा एवमाहिति, तंजहा अम्मापिउसंति वद्धमाणे १ सहसंभुइए समणे २ भीमं भयभेरवं उरालं अवे (य) लयं परीसहसहत्तिकट्ठ देवेहिं से नाम कयं समणे भगवं महावीर ३, सभणसणं भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तित्रि नाम० तं० सिद्धत्थेइ वा सिजसेइ वा जसंसेइ वा,समणस्सणं० अम्मा वासिट्ठसगुत्ता तीसेणं तिनि ना०, तं० तिसलाइ वा विदेहदिनाइ ॥श्रीआचाराङ्ग सूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021002
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy