SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समारंभंते समणुजाणेजा, जस्सेते, छज्जीवनिकायसत्थ समारंभा परिण्णाया भवंति से हु मुणी परिणमायकम्मेत्तिबेमि६२ सप्तमोद्देशकः ॥ इति शस्त्रपरिज्ञाऽध्ययनम् ॥ जे गुणे से मूलढाणे, जे मूलढाणे से गुणे इति, से गुणट्ठी महया परियावेण पुणो पुणो वसे पमत्ते, तंजहा माया मे पिया मे|| (प्र० भाया मे भगिणी मे) भज्जा मे पुत्ता मे धूआ मे ण्हुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवणभोयणच्छायणं मे, इच्छत्थं गड्ढिए लोए वसे पमत्ते अहो यराओय परितप्यमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विणिविद्वाचित्ते (विणिविटुचिट्टे पा०) एत्थ सत्थे पुणो पुणो (एत्थ सत्ते पुणो पुणो पा०) अपंच खलु आउयं इहमेगेसिं माणवाणं तंजहा।६३१/ सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिभणाणेहिं परिहायमाणेहि फास परिणाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिकंतं चखलु वयं सहाए तओ से एगदा मूढभाव जणयंति।६४ जेहिं वा सद्धिं संवसति तेऽविणं एगदा णियगा पुब्विं परिवयंति सोऽवि ते णियए पच्छ। परिवएजाणालं ते तव ताणाए वा सरणाए वा तुमंपि तेसिंणालं ताणाए वा सरणाए वा से ण हासाए ण किड्डाए ण रतीए ण विभूसाए ६५। इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इभंसपे हाए धीरे मुहुत्तमविणो पायए, वओ अच्चेति जोव्वणं च १६६१ जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता अकडं करिस्माभित्ति मण्णमाणे जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुब्बिं पोसेंति सो वा ते नियगे | ॥श्रीआचाराङ्ग सूत्र | पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021001
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy