________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिणवरस्स जरभरणविष्यमुक्कस्स ओसत्तमालदामा जलथलयदिव्वकुसुमेहिं ॥११८॥ सिबियाइ मझयारे दिव्वं वररयणरुवचिंचझ्यं सीहासणं महरिहं सपायपीढं जिणवरस्स ॥११९॥ आलइयमालमउडो भासुरबुंदी वराभरणधारीखोभियवत्थनियत्थो जस्स य मुलं सयसहस्सं ॥ १२०॥ छट्टेण उ भत्तेणं अझवसाणेण सुंदरे जिणो । लेसाहिं विसुझंतो आरुहई उत्तमं सीयं ॥ १२१॥ सीहासणे निविट्ठो सक्कीसाणा य दोहि पासेहिं ।वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥१२२॥ व्विं उक्खित्ता माणुसेहिं साहट्ट रोमकूवेहि। पच्चा वहंति देवा सुरअसुरा गरुलनागिंदा ॥१२३॥ पुरओ सुरा वहति असुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ १२४॥ वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥१२५॥ सिद्धवत्थवणं व जहा कणयारवणं व चंपयवं वा । सोहइ कुसुमभरेणं इय गयणयलं सुरगणेहिं ॥१२६॥ वरप्डहभेरिझलरिसंखसयसहस्सिएहिं तुरेहिं । गयणयले धरणियले तुरनिनाओ परमरम्मो ॥ १२७ ॥ ततविततं धणझुसिरं आउज्ज चव्विहं बहुविहीयं । वाइति तत्थ देवा बहूहिं आनट्टगसएहिं ॥१२८॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे भग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तरानक्खत्तेणं जोगोवगएण पाईणगामिणीए छायाए बिइयाए (प्र० वियत्ताए) पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्यभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मझमझेणं निगद २ जेणेव नायसंडे | ॥श्रीआचाराङ्ग सूत्र
पू.सागरजी म. संशोधित
For Private And Personal Use Only