SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir धणेणं धन्त्रेणं माणिकेणं मुत्तिएणं संखसिलप्यवालेण अईव २ परिवइ, तओ णं समणस्स भगवओ महावीरस्स अभपियरो एयभटुं| जाणित्ता निव्वत्तदसाहसि वुवंतंसिसुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ ता मित्तनाइसयणसंबंधिवगं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीभगाहिं भिच्छंडगपंडरगाईण विच्छडुति विग्गोविंति विस्साणिंति दायारेसु दाणं|| प्रजभाइति विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० प्रजभाइत्ता मित्तनाइ० भुंजाविति मित्त० भुंजावित्ता मित्त० वग्गेण इममेयारुवं नामधिकं कारविंति जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिंसि गब्भे आहुए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं संखसिलप्पवालेणं अतीव २ परिवड्डइ ता होउ णं कुमारे वद्धमाणे० तओणं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० खीरधाईए १ मजणधाईए २ मंडणधाईए ३ खेलावणधाईए ४ अंकथा ५ अंकाओ अंकं साहरिजमाणे रम्भे मणिकुट्टिमतले गिरि कंदरसमुल्लोणेविव चंपयपायवे अहाणुपुव्वीए संवड्डइ, तओणं समणे भगवं विनायपरिणय ( मित्ते ) विणियत्तबालभावे अप्पुस्सुयाई उसलाई माणुस्सगाई |पंचलक्खणाई काम भोगाई सहफरिसरसरूवगंधाई परियारेमाणे एवं च णं विहरइ । ३९९१ समणे भगवं महावीर कासवगुत्ते तस्सणं इमे तिनि नामधिज्जा एवमाहिजंति, तंजहा अभापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवे (य) लयं परीसहसहत्तिकटु देवेहिं से नामं क्यं समणे भगवं महावीर ३, सभणस्स णं भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तिन्नि नाम० त० सिद्धत्थेइ वा सिजसेइ वा जसंसेइ वा, समणसणं० अम्मा वासिट्ठसगुत्ता तीसे णं तिनि ना०, तं० तिसलाइ वा विदेहदिनाइ | ॥श्रीआचाराङ्ग सूत्र॥ | पू. सागरजी म. संशोधित || For Private And Personal Use Only
SR No.021001
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy