SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- -- अनुयोगद्वारसूत्रे संगहवयणं समासओ विति। वच्चइ विणिच्छियत्थं, ववहारोसम्बदन्वेसु॥२॥ पच्चुप्पन्नग्गाही, उज्जुसुओ णयविहीमुणेयवो। इच्छइ विसेसियतरं, पच्चूप्पण्णे णओ सदो ॥३॥वत्थूओ संकमणं, होइ अपत्थू नए समभिरूढे। वंजपा अत्थ तदुभयं, एवं भूओ विसेसेइ॥४॥ णायंमि गिहियवं, अगिहियव्वंमि चैव अमि। जइयत्वमेव इइ जो उबएसो सो नओ नाम ॥५॥ सबैसिपि नयाणं, बहुविवत्तव्वयं निसामि ता। तं सम्वनय विसुद्धं, जं चरणगुणट्रिओ साह॥६॥से तं नए। अणुओगद्दारा सम्मत्ता॥सू०२५०॥ छाया-अथ कोऽसौ नयः?, सप्त मूलनयाः प्रज्ञताः, तथा-नैगमः संग्रहो. व्यवहार ऋजुमूत्रः शब्दः समभिरूढः एवंभूतः । तत्र-नकर्मानैमिनीतीति नैगमस्य च निरुक्तिः । शेषाणामपि नयानां लक्षणमिदं शृणुत वक्ष्ये ॥१॥ संगृहीतपिण्डितार्थसंग्रहवचनं समासतो त्रुवन्ति । जति विनिश्चितार्थ व्यवहारः सद्रिव्येषुः।२। प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिज्ञेयः । इच्छति विशेषिततर प्रत्युतान्न नयः शब्दः ॥३॥ वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे । व्यञ्जनार्थ तदुभयम् एवंभूतो विशेषयति ॥४॥ ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे । यवितव्यमेव इति यः उपदेशः स नयो नाम ॥५।। सर्वेषामपि नयानां बहुविधवक्तव्यकं निशम्य । तत् सर्वनयविशुद्धं यच्चरणगुणस्थितः साधुः ॥६॥ स एष नयः । अनुयोगद्वाराणि समाप्तानि । सू० २५०॥ टीका--अथ कोऽसौ नयः? इति शिष्यप्रश्नः। उत्तरयति-सप्तमूलनया अप सूत्रकार नय नाम के चौथे अनुयोगद्वार का कथन करते है'से किं तं गए' इत्यादि । शब्दार्थ-शिष्य पूछता है कि-हे भदन्त ! (से कि तं गए ) बह पूर्वप्रक्रान्त नय क्या है ? હવે સૂત્રકાર નય નામના ચોથા અનુગદ્વારનું કથન કરે છે. (से कि त णए) इत्यादि टी -शिष्य प्रश्न छ है नत ! (से किं तं णए) से पूर्व પ્રકાન્ત નય શું છે? For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy