________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ७८७ तदुक्तम्
'केवलनाणजुभोऽहं, तिजियो सामाइयं उवदिसेइ ।
सव्वविऊ एसो इय, पच्चयो गणी निसामिति ॥९॥ छाया-केवलज्ञानयुतोऽहमिति जिनः सामायिकमुपदिशति ।
सर्वविदेष इति प्रत्ययतो गणि निशामयन्ति ॥९॥ इति तथा-सामायिकस्य लक्षणं वक्तव्यम् । यथा-सम्यक्त्वसामायिकस्य तत्वश्रद्धानं लक्षणं, श्रुतसामयिकस्य जीवादिपरिज्ञानं लक्षणं, चारित्रप्तामायिकस्य सावधविर तिलक्षणम् , देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम् । तदुक्तम्
'सामाझ्यस्स लक्खग,-मुत्तं चउनिहं जिणवरिंदेहि ।
सदहण जाणणा खलु, विरई मीसं चउत्थं तु ॥१०॥ छाया-सामायिकस्य लक्षणमुक्तं चतुर्विधं जिनवरेन्द्रैः। श्रद्धानं ज्ञानं खलु विरति मिश्रं चतुर्थ तु ॥१०॥ इति ।
इति नवमं द्वारम् दिष्ट सामायिक का श्रवण करते है। तदुक्तम्-केवलनाणजुओऽहंति जिणो सामाइयं उपदिसे' इत्यादि गाथाका भावार्थ यहां पूर्वोक्त है। तथा सामायिक का लक्षण भी कहना चाहिये-जैसे सम्यक्त्व सामायिक का लक्षण तत्वार्थ की श्रद्धा है । श्रुतसामायिक का लक्षण जीवादितत्त्वों का परिज्ञान होना है । चारित्र सामायिक का लक्षण सर्व सायद्ययोग से विरति होना है । देशपिरति सामायिक का लक्षण विरति अविरति. रूपिमिश्रस्वरूप है। तदुक्तम्-सामाइयस्स लक्खणमुत्तंचउन्विहं जिण. वरिंदेहि' इत्यादि गाथा का भाव यही पूर्वोक्तरूप से है। यह नवमबार है। तथा-इस दशमद्वार में नैगम आदि नयों का विवेचन करना चाहिये। a Gट सामायितुं श्रव ४२ छे. ततम्-'केवलनाणजुओऽहंति जिणो सामाइयं वदिसेई' इत्याहि थाना भावार्थ पूवात ३५i छ. तभ સામાયિકનું લક્ષણ પણ કહેવું જોઈએ-જેમ “સમ્યક્ત્વ સામાયિકનું લક્ષણ તત્વાર્થની શ્રદ્ધા છે. શ્રુત સામાયિકનું લક્ષણ છવાદિ તત્તનું પરિજ્ઞાન થવું છે. ચારિત્ર સામાયિકનું લક્ષણ સર્વ સાવદ્ય એથી વિરતિ થવું છે. દેશ विरति भविति३५० मिश्र २५३५ छ, ततम्-'सामाइयस्स लक्खणमुत्तं घउ विहं जिणवरिदेहि' वगेरे माथान मा पूर्वरित ३५मा छ मनम દ્વાર છે. તેમ જ આ દશમ દ્વારમાં નૈગમ વગેરે નાનું વિવેચન કરવું જોઈએ.
For Private And Personal Use Only