SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगन्द्रिका टीका सूत्र २४२ निक्षेपद्वारनिरूपणम् ७३३ दसियं, जहा को दिटुंनो? अयं घयकुंभे आसी, अयं महुकुंभे आसी। से तं जाणयसरीरदवज्झयणे। से किं तं भवियसरीर. दवज्झयणे? भवियसरीरदबज्झयणे जे जीवे जोणिजम्मणनिक्खंले इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्रेणं भावेणं अज्झयणेत्तिपयं सेयकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो? अयं महुकुंभे भविस्तइ अयं घयकुंभे भविस्तइ। से तं भवियसरीरदवज्झयणे। से किं तं जायणसरीरभवियसरीरवइरिते दवझयणे ? जाणयसरीरभवियसरीरवइरिते दवज्झयणे -पत्तयपोत्थयलिहिय। से तं जाणयसरीरभवियसरीरवइरित्ते दवज्झयणे।से तं णो आगमओ दवज्झयणे । से तं दत्वज्झयणे। से किं तं भावज्झयणे ? भावज्झयणे-दुविहे पण्णत्ते, तं जहाआगमओ य, णो आगमओ य। से किं तं आगमओ भावज्झयणे? आगमओ भावज्झयणे-जाणए उववत्ते। से तं आग: मओ भावज्झयणे। से किं तं नो आगमओ भावज्झयणे ? नो आगमओ भावग्झयगे-अज्झव्यस्सागयणं कम्माणं अवचओ उवधियाणं, अणुवचओ य नवाणं तम्हा अज्झयणमिच्छंति॥१॥ से तं णो आगमओ भावज्झयणे। से तं भावज्झयणे, से तं अज्झयणे ॥सू० २४२॥ छाया--अथ कोऽसौ निक्षेपः ? निक्षेपः-त्रिविधः प्रज्ञप्तः, तद्यथा-ओघ निष्पन्नः नामनिष्पन्नः सत्रालापकनिष्पन्नः । अथ कोऽसौ ओघनिष्पन्नः ? ओघ. निष्पन्नः-चतुर्विधः प्रज्ञप्तः, तद्यथा-अध्ययनम् अक्षीणम् आयः क्षपणा । अथ किंतत् अध्ययनम् ? अध्ययन-चतुधिं प्रज्ञप्तं, तद्यथा-नामाध्ययन स्थापनाध्ययन द्रव्याध्ययन भावाध्ययन । नामस्थापने पूर्व वर्णिते । अथ किंतत् द्रव्याध्ययन? For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy