SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भयनोगधारसूत्रे बतारेण आत्मभावे समातरन्ति, परसमवतारेण यथा कुण्डे बदराणि, तदुभय समपतारेण यथा गृहे स्तम्भः आत्मभावे च, यथा घटे ग्रीवा आत्मभावे च । अथवा शायकशरीरभव्यशरीरव्यतिरिक्तः द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा आत्मसमवतारश्च तदुभयसमवतारश्च । चतुष्पष्टिका आत्मसमनतारेण आत्ममावे समवतरति, तदुभयसमवतारेण द्वात्रिंशिकायां समवसरति, आत्मभावेच । द्वात्रिंशिका आत्मसमवतारेण आत्मभावे समवतरति । तदुभयसमातारेण षोडशिकायां समवतरति आत्मभावे च । घोडशिका आत्मसमवतारेण आत्मभावे समवतरति, तदुमयसमवतारेण अष्टभागिकायां समवतरति आत्ममावे च । अष्टभागिका आत्म समवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण चतुर्भागिकायां समवतरति आत्मभावे च । चतुर्भागिका आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण अर्धमानिकायां समवतरति आत्मभावे च । अर्धमानी आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेग माणिकायां समवतरति आत्मभावे च। स एष ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारः। स एप नो आगमतो द्रव्यसमवतारः। स एष द्रव्यसमवतारः ॥२४०॥ टीका-'से किं तं' इत्यादि अथ कोऽसौ समवतारः ? इति शिष्य प्रश्नः। उत्तरयति-समवतारः, समव तरण-समवतारः-वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनम् , स च नाम समवतार: स्थापनासमवतार इत्यादि षइविधः । तत्र-नामसमवतारः स्थापनासमवतारश्च अब सूत्रकार उपक्रम का छठा द्वार जो समवतार है, उसका निरूपण करते है--'से किं तं समोयारे ?' इत्यादि । टीकार्थ--(से किं तं समोयारे ?' हे भदन्त ! पूर्व प्रकान्त वह सम. चतार क्या है ? (समोयारे) उत्तर--वस्तुओं के अपने में पर में तथा दोनों में अन्तर्भाव होने का विचार करना, इसका नाम समवतार है । (छविहे पण्णत्ते) यह समवतार छह प्रकार का कहा गया है । (तं जहा) जैसे (णामसमोयारे, હવે સૂત્રકાર ઉપક્રમનું છડું દ્વાર જે સમવતાર છે, તેનું નિરૂ५५ रे छ.-'से कि समोयारे' त्याह शा--(से कि तं समोयारे १) महन्त ! पूर्व प्रान्त ते समवतार शुछ १ (समोयारे) ઉત્તર--વસ્તુઓને સ્વમાં, પરમાં, તેમજ બન્નેમાં અન્તર્ભાવ વિષયક विया२ ३२वी, ते समपतार छे. (छविहे पण्णत्ते) मा समता२ ६ अारने। For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy