SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २३१ औपम्यसंख्यानिरूपणम् क्तम् , तस्य निदर्शनमाह-यथा-सन्तः अर्हन्तः सद्भिः पुरवरैः सद्भिः कपाटैः सत्सु वक्षःमु उपमीयन्ते इति । यथा ते उपमीयन्ते तथाह-'पुरवरकवाडवच्छा' इत्यादि -अयं भावः-सर्वेऽपि चतुर्विंशति जिनाः पुरवर कपाटवक्षसः-पुरवरस्य प्रधाननगरस्य यः कपाटः स इव वक्षो येषां ते तयाभूता भवन्ति ! तथा-परिघभूजाः= परिघाकारभुनयुक्ताः भवन्ति । पुनश्च-दुन्दुभिस्तनितघोषा भवन्ति, दुन्दुभिनादवद् मेघनिर्घोपवच तीर्थकृतां स्वरो भवतीत्यर्थः । तथा-चैते श्रीवत्साङ्कितवक्षसो भवन्ति-एषां वक्षःस्थलेषु श्रीवत्सचिह्नं भवतीत्यर्थः । अत्रेदं बोध्यम्-यो हि तीर्थकरान स्वरूपतो निश्चिनोति, स तान् पुरवरकपाटवक्षस्कत्वादिनैव निश्चिनोति पुरवरकपाटादिनामुपमेयभूता यधपि वक्षःस्थलादयो भवन्ति, तथापि वक्षः शब्द का अर्थ उपमा है तथा वस्तु के परिच्छेद का नाम संख्या है। उपमा देकर वस्तुका निर्णय करना अथवा उपमापधान जो वस्तु का निर्णय होता है, वह औपम्यसंख्या है । यह उपमान उपमेय की सत्ता और असत्ता से पूर्वोक्तरूप में चार प्रकार का होता है। (नस्थ संतयं संतए णं उवमिज्जइ, जहा-संता अरिहंता संतएहिं पुरवरेहिं संतरहि कवाडेहिं संतएहिं वच्छेहिं उमिति, तं जहा-पुरवरकवाडवच्छा फलिहभुया दुंदुहित्यणियघोसा, सिरिवच्छंकियवच्छा सव्वेऽवि जिणा च उव्वीसं) इनमें औपम्य संख्या का जो प्रथम प्रकार है वह इस प्रकार मे है जैसे-अरिहंत भगवान का वक्षस्थल प्रधाननगर के कपाट के जैसा होता है । यहां पर चौवीस अरिहंत भगवंत सद्रूप हैं और पुरवर के कपाट भी सद्रूप है । सद्रूप कपाटों से अहंत भगवंतो के वक्षः સાથે ઉપનિત કરવામાં આવે છે તે ઔપભ્ય સંખ્યાને જે પ્રકાર છે. પય શબ્દનો અર્થ ઉપમા છે તેમજ વસ્તુના પરિચ્છેદનું નામ સંખ્યા છે. ઉપમા આપીને વસ્તુને નિર્ણય કરે અથવા ઉપમા પ્રધાન જે વસ્તુને નિર્ણય હોય છે, તે ઔપચ્ય સંખ્યા છે. આ ઉપમાને ઉપમેયની સત્તા અને मसत्ताथी पूरित ३२ यार प्रा२नु थाय छे. (तत्थ संतयं संतएण उवमिज्जइ जहा संता अरिहंता संतपहिं पुरवरेहि कवाडेहि संतरहिं वच्छेहिं अमिज्जति, तं-जहा,-पुरवर कवाडअच्छा फलिहभुया दुदुहित्थगियघोसा सिरिवच्छंकियवच्छा सव्वेऽवि जिणा चउव्वीस) આમાં જે ઔપભ્ય સંખ્યાને પ્રથમ પ્રકાર છે તે આ પ્રમાણે છે, જેમ કે અરિહંત ભગવાનું વક્ષસ્થળ મુખ્ય નગરના કપાટ જેવું હોય છે. અહીં ૨૪ અરિહંત ભગવંત સાદુરૂપ છે અને પુરવરના કપાટ પણ સરૂપ છે સદરૂપ કપાટની સાથે અહંત ભગવંતેના વક્ષસ્થળો ઉપમિત કરવામાં આવ્યા For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy