________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगन्द्रका टीका सूत्र २३१ औपम्यसंख्या निरूपणम् वच्छा फलिभुया दुदुहित्यणियघोसा। सिविच्छाकयवच्छा सव्वेऽवि जिणा चउव्वीसं ॥१॥" संतयं असंतपणं उवमिज्जइ, जहा संताई नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई असंतएहिं पलिओमसागरोवमेहिं उवमिज्जति । असंतयंअसंतपणं उवमिज्जइ, तं जहा - "परिजूरियपेरंतं, चलंतबिंटं पडतनिच्छीरं । पत्तंसणपत्तं, कालप्पत्तं भणड़ माहं ॥१॥ जह तुम्भे तह अम्हे तुभेऽविय होहि हा जहा अम्हे । अप्पा हेइ पडतं, पंडुयपत्तं किसलयानं ॥ २ ॥ णवि अस्थि णवि य होही, उल्लावोसियल पंडुपत्ताणं । उवमा खलु एस कया, भवियजण विबोहणा ||३||" असंतयं असंतएहिं उवमिज्जइ, जहा खरविसाणं तहा ससविसाणं । से तं ओवम्मसंखा ॥ सू० २३१ ॥
छाया - अथ का सा औपम्यसंख्या ? औपम्यसंख्या - चतुर्विधा प्रज्ञप्ता, तद्यथा - अस्ति सत्कं सत्केन उपमीयते, अस्ति सत्कम् असत्केन उपमीयते,
अब सूत्रकार औपम्यसंख्या का निरूपण करते हैं
'से किं तं ओवम्मसंखा ? इत्यादि ।
દહે
शब्दार्थ - - (से किं तं ओवम्मसंखा ? ) हे भदन्त ! औपम्य संख्या का क्या है ?
उत्तर--( ओम्मसंखा चउत्रिहा पण्णत्ता) औपम्यसंख्या चार प्रकार की कही गई है । (तं जहा) जैसे- (अस्थि संतयं संतएण उवमिહવે સૂત્રકાર ઔપ્મ્ય સંખ્યાનું નિરૂપણ કરે છે.
" से किं तं ओवम्मसंखा ?" इत्यादि
For Private And Personal Use Only
शब्दार्थ:- (से किं तं ओवम्मसंखा ? ) डे लहंत ! भोभ्य सभ्यातुं તાપય શું છે ?
उत्तर : (ओवम्मसंखा चउव्विहा पण्णत्ता) भौयभ्य संख्या यार प्रभारनी उडेवामां भावी छे. (तं जहा) प्रेम (अस्थि संतयं संतरणं क