SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगर्यान्द्रका टीका सूत्र २२४ आगमप्रमाणनिरूपणम् ५३९ अत्तागमे। गणहराणं सुत्तस्स अत्तागमे, अत्थस्स अणंतरागमे। गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे। तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । से तं लोगुत्तरिए । से तं आगमे, से तं णाणगुणप्पमाणे ॥सू० २२४॥ छाया-अथ कोऽसौ आगमः ?, आगमो द्विविधः प्रज्ञप्तः, तघया लौकिकथ लोकोत्तरिकश्च । अथ कोऽसौ लौकिकः ?, लौकिको यत् खलु अयम् अज्ञानिकैः मिथ्यदृष्टिकैः सच्छन्दबुद्धिमतिविकल्पितं, तद्यथा-भारतं रामायणं यावत् चस्वारो वेदाः साङ्गोपाङ्गाः । स एष लौकिक आगमः । अथ कोऽसौं लोकोत्त. रिकः ?, लोकोत्तरिको-यत् खलु अयम् अर्हद्भिः भगवद्भिरुत्पन्नज्ञानदर्शनधरैः अतीतमत्युत्पन्नानागतज्ञायकैः त्रैलोक्यावलोकितमहितपूजितैः सर्वज्ञः सर्वदर्शिभिः प्रणीतः द्वादशाङ्गः गणिपिटकः, तद्यथा-आचारो यावत् दृष्टिवादः । अथवा आगमस्त्रिविधः प्राप्तः तद्यथा-सूत्रागमः, अर्थागमः, तदुभयागमः । अथवा-आगमस्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागमः अनन्तरागमः, परम्परागमः । तीर्थकराणाम् अर्थस्य आत्मागमः । गणधराणां सूत्रस्य आत्मागमः, अर्थस्य अनन्तरागमः । गणधरशिष्याणां सूत्रस्य अनन्तरागमः, अर्थस्य परम्परागमः । ततः परं सूत्रस्यापि अर्थस्यापि नो आत्मागतः, नो अनन्तरागमः, परम्परागमः । स एष लोकोत्तरिकः । एष आगमः । तदेतद् ज्ञानगुणप्रमाणम् ॥मू० २२४॥ टीका-'से किं तं' आगमे' इत्यादि अथ कोऽसौ आगमः ? इति शिव्या प्रश्नः । उत्तरयति-आगमः आगच्छति गुरुपारम्पर्येण योऽसावागमः । आ-समन्ताद् गम्यन्ते-ज्ञायन्ते जीवादयोऽनेनेति 'से किं तं आगमे' इत्यादि । शब्दार्थ--( से कि तं आगमे ) हे भदन्त ! आगम प्रमाण का स्वरूप क्या है? उत्तर-(आगमे दुविहे पण्णत्ते) आगम दो प्रकार का कहा गया 'से किं तं आगमे' इत्यादि। शा-(से किं तं आगमे) महन्त ! भागभ प्रभात २१३५ छ ? उत्तर-(आगमे दुविहे पण्णते) माम मे 2. (संजहा) For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy