SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२४ अनुयोगद्वारसूत्र मेघाः, स्तनितम्-मेघगजितम् , उद्भ्रामा वायूद्मामः-तथाविधोवृष्टिविधाताजनक: प्रदक्षिणं दिक्षु भ्रमन प्रशस्तो वातः, च-पुनः प्रस्निग्धाः रक्ता-पस्नि. ग्धरक्तवर्गा सन्ध्या, इत्येतानि सर्वाणि सुदृष्टेश्चितानि तानि दृष्ट्वा, तथा-वारुणम्-आपूलादिनक्षत्रपभयं वा, माहेन्द्रम् रोहिणीज्येष्ठादिनक्षत्रप्रभवं वा, इतो. ऽन्यतरं वा उत्पातम्-उल्कापातदिग्वाहादिकं प्रशस्तं वृष्टिनिमित्तकं दृष्ट्वा तेन साध्यते= अनुमीयते, यथा मुष्टिर्भविष्यतीति । अनुमानप्रयोगश्चेस्थम्-अयं देशो भविष्यत्सुवृष्टिकः, दृष्टिनिमित्तकानामभ्रनिर्मलत्वादीनां समुदितानामन्यतमस्य वा दर्शनात् , तद्वदिति। विशिष्टमकारका निर्मलत्वादयो वृष्टिनिमित्तका मेही थणियं वाउभामो, संझारत्ता पणिट्ठाय) आकाश की निर्मलता, कृष्णवर्ण वाले पर्वन, विद्युत्साहित मेघ, मेघ की गर्जना, वृष्टि को नहीं रोकनेवाली वायु की चाल, अर्थात् पुरवाइ हवा, तथा प्रस्निग्धरक्तवर्णवाली संध्या-इन सब सुवृष्टि के चिह्नों को देखकर, तथा (वारु. णं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ, जहा सुवुट्ठीभविस्सइ । से तं अणागयकालग्गहणं ) आामूल इन नक्षत्रों से उत्पन्न हुए अथवा रोहिणी ज्येष्ठा आदि नक्षत्रों से उत्पन्न हुए उस्पत को अथवा इस उत्पात से भी भिन्न और दूसरे उत्पतों को-दिग्दाह, उल्कापात आदि उपद्रवों को-जो कि वृष्टि के प्रशस्त निमित्त होते हैं, देखकर कोई व्यक्ति ऐसा अनुमान करता हैं कि 'सुवृष्टि होगी। इसविषय में अनुमान प्रयोग इस प्रकार हैं-'अयं देशों भविष्यत्सुवृष्टिकः वृष्टिनिमित्तकानां अभ्रनिर्मलत्वादीनां सप्नुमनातstथी ७५ प्रमाणे छे. (अब्भस्म निम्मलत्तं कमिणाय, गिरी सविज्जुया मेहा थणि यं वाउमामो संझारत्ता पणिद्वाय) २४॥ निता, કવણુંવાળા પર્વત, વિઘસહિત મેઘ, મેઘની ગર્જના, વૃષ્ટિને નહિ રોકનાર પવનની ગતિ, અટલે કે પૂર્વને પવન, તેમજ પ્રસિનગ્ધ રક્તવર્ણવાળી સંધ્યા, । मां सुवृष्टिना थिहीने नन तथा (वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उपाय पासित्ता तेणं साहिज्जइ जहा सुवुट्ठी भविस्सइ। से तं अणागय कालग्गहणं) भाद्री, भू नक्षत्रोथी उत्पन्न येत अथवा डिली, गये! माह નક્ષત્ર વડે ઉત્પન્ન થયેલ ઉત્પાતને અથવા આ ઉત્પાત કરતાં પણ ભિન્ન અને બીજા ઉત્પાતને, દિગ્દાહ, ઉલ્કાપાત વગેરે ઉપદ્રને કે જેઓ વૃષ્ટિના પ્રશસ્ત નિમિત્તો છે, જેને કોઈ વ્યક્તિ એવી રીતે અનુમાન કરે “સુવૃષ્ટિ થશે આ समयमा अनुमान प्रयोग मा प्रमाणे छ. 'अयं देशो भविष्यत्सुवृष्टिकः घृष्टि निमित्तकानां अभ्रनिर्मलत्वादीनां समुदितानां अन्यतमस्य वा दर्शनात् तदेशवत्" For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy