SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ५२१ विषयेऽपि विशेषदृष्टानुमानं बोध्यम् । इदं विशेषदृष्टमनुमानं कालत्रयविषयं भवतीति दर्शयितुमाह-'तस्स समासो' इत्यादि-तस्य विशेषदृष्टस्यानुमानस्य समासत:-संक्षेपास्वविधं ग्रहणं भवति । यथा-अतीतकालग्रहणं प्रत्युत्पन्नकालग्रहणम् अनागतकाळग्रहणं चेति । तत्र-अतीतकालविषयं ग्राह्यस्य वस्तुनो ग्रहण परिच्छेदः-अतीतकालग्रहणम् । प्रत्युत्पन्नकाल: वर्तमानकालस्तद्विषयं ग्रहण प्रत्युत्पन्नकालग्रहणम् । अनागतकालो भविष्यकालस्तद्विषयम्-अनागतकालग्रह णम् । कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र दृष्ट है । इस प्रकार से कार्षापा आदि में विशेष दृष्ट अनुमान की प्रवृत्ति कर लेनी चाहिये । यही बात 'पहूणं करिसावणाणं मज्झे पुव्ध दिटुं करिसावणं पच्चभिज्जाणिज्जा-अयं से करिसावणे) इस सूत्रपाठ द्वारा दिखलाई गई है । यह विशेषदृष्ट अनुमान भूत, भविष्यत् और वर्तमान इन तीनों कालों को विषय करता है। इस बात को अब सूत्रकार कहते हैं-(तस्स समासओ तिविहं गहणं भवइ) उस विशेषदृष्ट अनुमान का विषय संक्षेप से तीन प्रकार का होता है(तं जहा) जम्ने (अईधकालग्गहण, पडुप्पण्णकालग्गहणं, अणागयकाल. ग्गहणं) अतीत काल का विषय वर्तमान काल का विषय और भवि. व्यत् काल का विषय । तात्पर्य कहने का यह है कि मनुष्य इस विशेष दृष्ट अनुमान की सहायता से अतीत काल में जो बात हो गई उसे. वर्तमान काल में जो बात हो रही हो उसे और भविष्यत् में जो એટલા માટે આ અનુમાન વિશેષ દૃષ્ટ છે. આ પ્રમાણે કાર્લાપણુ વગેરેના સંબંધમાં પણ વિશેષ દષ્ટ અનુમાનની પ્રવૃત્તિ કરી લેવી જોઈએ. એ જ વાત बहूण करिसावणाणं मज्झे पुव्व दिटुं करिसावण पञ्चभिज्जाणिज्जा-अयं से करिसावणे) मा सूत्रा परे २५ ४२वामां मावी छ. म विशेष अनु. માન ભૂત, ભવિષ્યનું અને વર્તમાન આ ત્રણે કાળોને વિષય બનાવે છે. मा पातने सूत्रा२ २५०८ ४२ . (तस्स समासओ तिविहं गहण भवइ) ते વિશેષદષ્ટ અનુમાનને વિષય સંક્ષેપમાં ત્રણ પ્રકાર હોય છે. (સંદ) જેમ કે (अईयकालग्गहणं पडुपण्णकालगहणं, अणागयकालगाहणं)मतीत विषय, વર્તમાનકાળને વિષય, અને ભવિષ્યકાળને વિષય તાત્પર્ય આ પ્રમાણે છે કે મનુષ્ય આ વિશેષ દૃષ્ટ અનુમાનની સહાયતાથી અતીતકાળમાં જે વાત થઈ ચૂકી છે, વર્તમાન કાળમાં જે વાત થઈ રહી છે, અને ભવિષ્યત્વમાં अ० ६६ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy