________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८
अनुयोगद्वारसूत्रे खेत्तओ असंखिज्जा सेढीओ पयरस्स असंखेज्जइभागे। तासि णं सेढीणं विक्खंभसूई अंगुलबीयवग्गमूलं तइयवग्गमूलपड्डप्पणं, अहव णं अंगुलतइयवग्गमूलं घणप्पमाणमेत्ताओ सेढीओ। मुक्केल्लया जहा ओहिया ओरालिया तहा भाणियव्वा। आहारगसरीरा जहा नेरइयाणं। तेयगकम्मयसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । से तं सुहुमे खेत्तपलिओवमे। से तं खेत्तपलिओवमे। से तं पलिओवमे । से तं विभागनिष्फपणे। से तं कालप्पमाणे॥सू० २१७॥
छाया-यन्तराणाम् औदारिकशरीराणि यथा नैरथिकाणाम् । व्यन्तराणां भदन्त ! कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? गौतम ! बैंक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-बद्धानि व मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु असंख्येयानि, असंख्येपाभिः उत्सपिण्यवसर्पिणीमिः अपहियन्ते कालतः, क्षेत्रतः असंख्येयाः श्रेणयः प्रतरस्प असंख्येयभागे, तासां खलु श्रेणीनां विष्कम्भनचिः संख्येययोजनशतवर्गपल्यभागः पतरस्प । मुन्नानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । आहारकशरीराणि द्विविधान्यपि यथा असुरकुमाराणां तथा भणितव्यानि । व्यन्तराणां भदन्त ! क्रियन्ति तैजसशरीराणि प्रज्ञाप्तानि, गौतम ! यथा एतेषां चैव वैक्रियशरीराणि तथा तैनसरीराणि भणितव्यानि । एवं कार्म शरीराण्यपि भणियानि । ज्योतिष्काणां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञतानि ? गौतम ! यथा नैरयिकाणां तथा भणितव्यानि । ज्योतिष्काणां भदन्त ! कियन्ति वैक्रियशरीराणि प्रजातानि ? मौतम ! वैक्रिया शरीराणि द्विविधानि प्रज्ञशानि, तद्यथा-बद्धानि च मुक्तानि च । तत्र खल्लु यानि तानि बद्वानि यावत् तासां खलु श्रेणीनां विष्कम्भमूचिः द्विषट् पश्चाशदङ्गुलशतवर्गपल्यभागः प्रतरस्य । मुक्तानि यथा औधिकानि औदारिकशरीराणि तथा भणितव्यानि । आहारकशरीराणि यथा नैरयिकाणां तथा भणितव्यानि । तेजसकाम कशरीराणि यथा एतेषामेव वैक्रियशरीराणि तथा भणितव्यानि । वैमानिकानां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ! गौतम ! यथा नैरयिकाणां तथा भणितव्यानि, वैमानिकानां भदन्त ! कियन्ति वैक्रियशरीराणि प्रज्ञ
For Private And Personal Use Only