SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनिरूपणम् ४५९ इति । तदेवं षष्ठवर्गः पञ्चप्रवर्गगुणितः एकोनविंशदङ्कस्थानात्मको भवति । इत्थं च एकोनत्रिंशदङ्कस्थानात्मका जघन्यपदिनो मनुष्या भवन्ति । अमुमेवार्थ पुनः प्रकारान्तरेण स्पष्टयति-अथवा खलु षण्णवतिच्छेदनकदायी राशिः । यो राशिः पण्णवतिच्छेदन कानि ददाति स पण्णवतिच्छेदनकदायी राशिरुच्यते इत्यर्थः । अयं भावः-यो राशिरर्द्धनार्दैन छिद्यमानः पणवति वारान् छेई सहते पर्यन्ते च सकलमेकं रूपं पर्यवसति भवति स राशिः षण्णवतिच्छेदनकदायी राशिः । अयं राशिः पश्चमबर्गगुणितः षष्ठोवर्ग एकोनत्रिंशदङ्कस्थानात्मको बोध्यः । अस्य षष्णवतिच्छेदनकदायित्वमेव विज्ञेयम् । तथाहि-प्रथमो वर्गश्छिद्यमानो द्वे छेदवे इस प्रकार से हैं-पहिला अर्धच्छेद ३२७६५ है, द्वितीय अर्धच्छेद १६३८४, तृतीय अर्धच्छेद ८१९२, चतुर्थ अर्धच्छेद ४०९६, पांचवां अर्धच्छेद २०४८ है । इस प्रकार अवशिष्ट अर्धच्छेद निकाल लेना चाहिये। पंचमवर्ग के अर्धच्छेद ३२ होते हैं-और छठे वर्ग के अर्ध. च्छेद ६४ होते हैं । सो ३२ और ६४ अर्धच्छेदों को जोड ने पर ९६ अधच्छेद आ जाते हैं। इस प्रकार जो राशि ९६ अर्धच्छेदों को देती है वह यह 'षण्णवतिच्छेदना राशि है ऐसी राशियां यहां दो हैं एक पंचमवर्ग की और दूसरी छठे वर्ग की। इन दोनों के अर्धच्छेदों का जोड ९६, आता है। सो यह षण्णवतिच्छे नकदायी राशि २९ अंकस्थानरूप होती है। इस प्रकार यहां तक जघन्यपवर्ती संख्यात औदारिक शरीरों का प्रमाण कहा है, ऐसा जानना चाहिये । तथा આના અર્ધ દે ૧૬ હોય છે. તે આ પ્રમાણે છે. પહેલે અર્થ છે ૩૨૭૬૮ છે, બીજે અર્ધચ્છેદ ૧૬૩૮૪, ત્રીજો અર્ધચ્છદ ૮૧૯૨ છે, ચતુર્થ અર્ધચ્છેદ ૪૦૬, પાંચમો અધું છેદ ૨૦૪૮ છે. આ પ્રમાણે જ અવશિષ્ટ અર્ધચ્છદ વિષે ગણત્રી કરીને સમજી લેવું જોઈએ. પંચમા વર્ગને અધ ચછેદ ૩૨ થાય છે, અને હક વર્ગના અર્ધઅછેદે ૬૪ હોય છે. તો ૩૨ અને ૬૪ અર્ધન સરવાળે કરવાથી ૮૬ અર્ધ છેદે આવી જાય છે. मा प्रमाणे २ २.शि ८१ मधछेहोवाणी छे त मा 'षण्णवतिच्छेदनकदायी' छ. सेवी शि। महीने छ. ५यभवानी मने भी छ। વર્ગની આ બનેનાં અર્ધચહેને સરવાળે ૯૬ થાય છે. તે આ ષષ્ણુવતિ. છેદનકદાયી રાશિ ૨૯ અંક સ્થાન રૂપ હોય છે. આ પ્રમાણે અહીં સુધી જઘન્યપદવતી સંખ્યાત ઔદારિક શરીરનું પ્રમાણ કહેવામાં આવ્યું છે, આમ જાણવું જોઈએ. તેમજ ઉત્કૃષ્ટ રૂપથી મનુષ્યનું પ્રમાણ અસંખ્યાત For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy