SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २०३ समयादिस्वरूपनिरूपणम् २४९ - छाश-असंख्येयानां समयाना समुदयसमितिसमागमेन सा एका आवलिका इति उच्यते, संख्येयाः आवलिकाः उच्छ्वासः, संख्येया आवलिकाः निश्वासः, । हृष्टस्य अनवग्लानस्य निरुपक्लिष्टस्य । एकः उच्छ्रशासनिश्वासः, एष माण इत्युच्यते ॥ १॥ सप्तप्राणाः स स्तोकः, सप्त स्तोकाः स लवः । लवानां सप्तसप्ततिः, एष मुहूतों व्याख्यातः ॥२॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्च उच्छ्नासः । एष मुहूनों भणितः सर्वैः अनन्तज्ञानिभिः ॥ ३॥ एतेन मुहूर्तपमाणेन त्रिंशत् मुहा अहोरात्रा, पञ्चदश अहोरात्राः पक्षः, द्वौ पक्षौ मासः, द्वौ मासौ ऋतुः, त्रय ऋनाः अयनं, द्वे आने संवत्सरः, पश्च संवत्सरा युगम् , विंशतियुगानि वर्षशतं, दशवर्षशनि वर्षसहस्रं शतं वर्षसहस्राणि वर्षशतसहस्रं, चतुरशीतिः वर्षशतसहस्राणि तदेकं पूर्गॉ, चतुरशीतिः पूर्गशतसहस्राणि तदेकं पूर्व, चतुरशीतिः पूर्वशतसहस्राणि तदेकं त्रुटिताङ्गं, चतुरशीतिः त्रुटिताङ्गशतसहस्राणि खलु तदेकं त्रुटितम् , चतुरशीतिः त्रुटितशतसहस्राणि तदेकम् अडडाङ्गम् , चतुरशीतिः अडडाङ्गशत सहस्राणि तदेकम् अडडम् । एवं अववाङ्गम् अववं, हुहुकाङ्गं हुहुकम् , उत्पलाङ्गम् उत्पलं, पद्माङ्गं प, नलिनाङ्गं नछिनम् , अच्छनिकुरा अच्छनिकुरम् , अयुताङ्ग अयुतं, प्रयुताङ्गं प्रयुतं, नयुताङ्गं नयुतं, चूलिकाङ्गं चूलिका, शीर्षपहेलिकाङ्गं, चतुरशीतिः शीर्षप्रहेलिकाङ्गशतसहस्राणि सा एका शीर्षपहेलिका । एतावदेव गणितम् । एतावदेव गणितस्य विषयः । अतः परम् भापमिकः प्रवर्तते ॥ सू० २०३ ॥ . टीका-' असंखिज्जाणं' इत्यादि 'असंखिज्जाणं समयाणं' इत्यादि-नीसासो' इत्यन्तः पाठः सुगमः । सम्पति 'हस्स' इत्यादि गाथानामर्थः प्रोच्यते-हृष्टस्य-तुष्टस्य अनवग्लानस्य 'असंखिज्जाणं समयाणं' इत्यादि । शब्दार्थ-(असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिअत्ति चुच्चह) असंख्यात समयों के समुदयसमिति के संयोग से अर्थात् असंख्यातसमयों के समुदायरूप संयोग से एक " असंखिज्जाणं समयाणं " त्या: शहाथ-(असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिअत्ति वुन्चइ) अध्यात समयाना समुहय समितिना सयासयी એટલે કે અસંખ્યાત સમયના સમુદાય રૂપ સંયોગથી એક આવલિકા निष्पन थाय छे. (संखेजाओ आवलियाओ ऊसासो) सभ्यात मावलियाना मे छ्वास थाय छे. (संखिज्जाओ आवलियाओ नीसासो) सभ्यात आपति अ० ३२ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy