SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ अनुयोगद्वारसूत्रे मोति भावार्थ । विस्तृतव्याख्या कर्तुमेवाह-' से जहाणामए ' इत्यादि । स यथानामकः-यथा यन्त्रकारं नाम यस्य स तथाभूत:-देवदत्तादिनामक इत्यर्थः, कश्चित् दन्नवायदारका-सौविरपुत्रः तरुण-पवर्द्धमानवाः , ननु दारकोऽपि पवईमानवया एव भवति किं पुनकरुणेत्युपादाने नेत्याह-तुन्नवायदारकत्वं तु तस्मिन्नामृत्युकालं तिष्ठति, मृत्युकाले वार्धके प्रवर्धनमानवयस्त्वं नास्ति, आस्तरुणेति पदमुपात्तम् । अथवा-तरुण-अभिनववर्णगुणाद्युपचितः । बलवान् सामर्थ्यवान् युगवान्-युगं-सुषमदुषमादिकालः, तत अदुष्टम्-उपद्रवरहितं विशिष्टबलहेतुर्यस्य स तथा, कालोएद्रवेण सामर्थ्यहानिर्भवति, अत इदं विशेषणम् । युवान:-युवा-यौरनस्थः-प्राप्तवयस्क एषः' इत्येवं भणतिव्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः युवेत्यभिधेयः। तारुण्यस्येवोत्कर्षबोधनार्थ युवेति विशेषणम् । अल्पातङ्क:रोगरहितः । अल्पशब्दोऽत्रभाववाचकः । स्थिराग्रहस्त स्थिरएट पाटने कम्पन रहितः अप्रहस्तो यस्य स तथा दृढपाणिपादपार्धपृष्ठान्तरोरुपरिणतः-पाणी च पादौ च पाश्वौं च पृष्ठान्तरे च ऊरुचेति-पाणिपादपाश्वपृष्ठान्तरोरु-दृढ-शक्तं पाणिपादपार्श्वपृष्ठान्तरोरु परिणतं संजातं यस्य स तथा सर्वाश्यवैरत्युत्कृष्टसंहननचानित्यर्थः । तथा-तलयमलयुग परिघनिभवाहुः-तलस्य तालवृक्षस्य यद् यमलं= विस्तृत व्याख्या करने के लिये आगे का प्रकरण प्रारंभ करते हैंवे इस में कहते हैं - (से जहानाम ए) कि-जैसे यथा नामक-देवदत्त आदि नामवाला कोई एक (तु गागदारए) दर्जी का लडका (सिया) हो (तरुणे) और वह इन तरुणादि विशेषणों से विशिष्ट हों-अर्थात् प्रवर्धमानवयशाला हो (पलधं) सामर्थ्यशाली-हो, (जुगवं) सुषमदुषमादि काल हो-अर्थात तीमारे चौथे आरे में जन्मा हो (जुणे) प्राप्तवयस्क हो, (अप्पातं के) निरोग हो, (धिरग्गहत्थे) कपडा फाडने में स्थिर हाथवाला हो (ढपाणिपायपासपिटुंतरोरुपरिणए) दोनों हाथ पैर पार्श्वभाग पृष्ठान्त और ऊरु जिसके खूप विशाल हो (तलતે બુદ્ધિગ્રાહ્ય થઈ શકે તેમ નથી એથી સૂત્રકાર એની વિસ્તૃત વ્યાખ્યા ४२वा माटे माजनुं ५५ ५२ रे -ते। भामा छ-(से जहा नामप) म यथा नाम पहत्त पणेरे नाम । ४ (तुण्णागदारए) पुत्र (सिया) डाय (सरुणे) म२ ते मा ताहि विशेषणेथी विशिष्ट हाय, टवे, प्रभानवयानी डोय. (बलव) सामथ्यशाली હોય (gn) સુષમદુષ્યમાદિ કાળને હેાય એટલે કે ત્રીજા ચોથા આરામાં भसा डाय (जुवाणे) प्राप्त १५४ य (अप्पात के) नि। डाय (थिरगाहत्थे) १५७ ३:41zi स्थिर रतवाणे य, (दढपाणिपायपासपि,वरोहपरिणय) मन्ने ६५ ५॥ पावभाग पृष्ठन्त मन (ona) ना For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy