SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारसूत्रे गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् , उत्कर्षेण योजनपृथक्त्वम् । अपर्याप्तकसंमूछिमोर परिसर्पस्थलचरपश्चेन्द्रियातिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तकसंमूछि गोरःपरिसर्पस्थलनरपश्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्त्र असंख्येयभागम् उत्कर्षेण योजनपृथक्त्वम् । गर्भव्युत्क्रान्तिकोरः प्रमाण है और उत्कृष्ट से एक हजार योजन प्रमाण है। ( संमुच्छिम उरपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णणं अंगुलस्स असंखेज्जहभागं उक्कोसेणं जोयणपुहत्तं) जो उरःपरिमपं स्थलचरपंचेन्द्रियतिर्यश्चजीव संमूच्छिम जन्म वाले हैं उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भागप्रमाण है और उत्कृष्ट से योजन पृथक्त्व है । ( अपज्जत्तग संमूच्छिमउरपरिसपयलयरपंचें दियतिरिक्ख जोणियाणं पुच्छा, गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जहभागं उक्कोसेणं वि अंगुलस्स असं. खेज्जइभागं) संमूच्छिम जन्म वाले जो उरःपरिसर्प थलचर पंचेन्द्रिय तिर्यंचजीव अपर्याप्तक हैं उनकी जघन्य अवगाहना और उत्कृष्ट अवगाहना अंगुल के असंख्यातवें भाग प्रमाण हैं। (पज्जत्तगसंमुच्छिम उरपरिसप्पथलयरपंचेंदिय तिरिक्ख जोणियाणं पुच्छा-गोयमा! जहपणेणं अंगुलस्स-असंखेज्जइभागं उक्कोसेणं जोयणपुहुस)संमूछिमजन्मवाले जो उरःपरिसर्प थलचरपंचेन्द्रियतियञ्च जीव पर्याप्तक प्रमाण छ. (समुच्छिमउरपरिसप्पथलचरपंचेदियतिरिक्खजोणियाणं पुच्छा -गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणपुरत्त) २ १२ પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યંચ છ સંમૂર્ણિમ જન્મવાળા છે તેમની અવગાહના હે ગૌતમ ! જઘન્યથી અંગુલના અસંખ્યાતમાં ભાગ પ્રમાણ છે भने ७४४थी योन पृथत्व छ. (अपज्जत्तगसंमुच्छिमउरपरिसप्पथलयरप'चेदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णेणं अगुलाम असंखेज्जइभागं उक्केसेण वि अंगुलम्स असंखेज्जइभाग) भूमि सभा २ २ પરિસર્ષ સ્થલચર પંચેન્દ્રિય તિર્યંચ છે અપર્યાપક છે. તેમની જઘન્ય અવ ગાહના અને ઉત્કૃષ્ટ અવગાહના અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે. (पज्जत्तासमुच्छिमउरपरिसप्पथळयरपंचेदियतिरिक्खजोणियाणं पुच्छा-गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणपुहुत्तं) सभूચ્છિમ જન્મવાળા જે ઉર:પરિસર્પ સ્થલચર પંચેન્દ્રિય તિર્યંચ જીવ પર્યાપ્તક For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy