SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . अनुयोगचन्द्रिका टीका सूत्र १५५ क्षायोपशमिकभावनिरूपणम् , खओवसमिए दिट्टिवायधरे, खओवसमिए णवपुटवी, खोक समिए जाव चउद्दस्सपुबी, खओवसमिए गणी, खओवसमिए वायए,सेतंखओवसमनिप्फण्णे, सेतं खओवसमिए॥सू०१५५॥ छाया-अथ कोऽसौ क्षायोपशमिकः ?क्षायोपशमिकः द्विविधः प्रज्ञप्ता, तद्यथाक्षयोपशमश्च क्षयोपशमनिष्पन्नश्च । अथ कोऽसौ क्षयोपशमः ? क्षयोपशमः-चतुर्णा पातिकर्मणां क्षयोपशमः खलु तद्यथा-ज्ञानावरणीयस्य, दर्शनावरीयस्य मोहनीयस्य, अन्तरायस्य क्षयोपशमः खलु, स एष क्षयोपशमः। अथ कोऽसौ क्षयोपशमनिष्पन्नः। क्षयोपशमनिष्पन्नः अनेकविधः प्रज्ञप्तः-तद्यथा-क्षायोपशमिकी आभिनिर्वाधिक शानलब्धिः, यावत् क्षायोपशमिकी मनः पर्ययज्ञानलब्धिः, क्षायोपशमिकी मत्यजतः लब्धिः, क्षायोपशमिकी श्रुताज्ञानलब्धिः, क्षायोपशमिकी विभङ्गज्ञानलाधार क्षायोपशमिको चक्षुर्दर्शनलब्धिाः अचक्षुर्दर्शनलन्धिः, अवधिदर्शनलब्धिः , एवं सम्यक्दर्शनलब्धिः, मिथ्यादर्शनलब्धिः, सम्यगमिथ्यादर्शनलम्धिः, क्षायोपश. मिकी सामायिकचारित्रलब्धिः, एवं छेदोपस्थापनलब्धिः परिहारविशुद्धिकलब्धि, संस्मसंपरायचारित्रलब्धिः, एवं चरित्राचरित्रलब्धिः क्षायोपमिकी दामलन्धिी,एवं लोमलब्धिः, भोगलब्धिा, उपभोगलब्धिः, क्षायोपशमिकी वीर्यसन्धिः," पण्डितवीर्यलब्धिः, बालवीर्यलब्धिा बालपण्डितवीर्यलब्धिा, क्षायोपशमिकी श्रोत्र दियलब्धिः, यावत् क्षायोपशमिकी स्पर्शेन्द्रियलब्धिः, क्षायोपशमिका आयाराममा एवं सूत्रकृताधरः, स्थानाङ्गधरः समवायाङ्गधरः, व्याख्यामाप्तिधरः, अत्ताधर्म काघरा, उपासकदशाधरः, अन्तकशाधरः, अनुत्तरोपपातिकशाधरः, प्रया करणधरः, विपाकश्रुतधरः, क्षायोपशमिको दृष्टिबादधरः, क्षायोपशमिको नवपूर्वीपर, क्षायोपशमिको यावत् चतुर्दशपूर्वीधरः, क्षायोपशमिकों गणी, क्षायोपोमिको पाचकः । स एष क्षयोपशमनिष्पन्नः स एष क्षायोपशमिका ।।१० १५५सा टीका-से कि तं' इत्यादिअथ कोऽसौ क्षायोपशमिकमः ? इति शिष्यप्रश्नः । उत्तरयति-शायोपशमिक अब सूत्रकार क्षायोपमिकभावका निरूपण करते हैं'से कि तं खओवसमिए' इत्यादि । शब्दार्थ-( से किं तं खओवसमिए ?.) हे भदन्त ! वह लामो मिक क्या है? - હવે સૂત્રકાર ક્ષાપથમિક ભાવનું નિરૂપણ કરે છે— "से किं तं खओवसमिर" प्रत्यार शार्थ-(से कि तं ख नोवसमिए ?) ३ मापन - antiપથમિકનું કવરૂપ કેવું છે?. अ० ९१ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy