SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०२ अनुयोगद्वारसूत्र पुजे विमले अणंते धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए णमी अरिडणेमी पासे बद्धमाणे । से तं पुवाणुपुव्वी। से किं तं पच्छाणुपुव्वी ? पच्छाणुपुत्री-वद्धमाणे जाव उसमे । से तं पच्छाणुपुवी। से किं तं अणाणुपुठवी? अणाणुपुवी-एयाए चेव एगाइयाए एगुत्तरियाए चउवीलगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो। से तं अगाणुपुवी। से तं उकित्तणा. णुपुबी।सू०१३८॥ छाया-अथ का सा उत्कीर्तनानुपूर्वी ? उत्कीर्तनानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी। अथ का सा पूर्वानुपूर्वी ? पूर्वानुपूर्वीऋषभः अजितः संभवः अभिनन्दनः सुपतिः पद्मप्रभः सुपार्श्वः चन्द्रप्रभः सुविधिः शीतलः श्रेयांसः वासुपूज्यः विमलः अनन्तः धर्मः शान्तिः कुन्थुः अरः मल्लिः मुनिसुव्रतः नमिः अरिष्टनेमिः पाश्वों वर्द्धमानः । सैपा पूर्वानुपूर्वी । अथ का सा अनानुपूर्वी? अनानुपूर्वी-एतस्यामेव एकादिकायामेकोतरिकायां चतुर्विंशतिगच्छगतायां श्रेण्यामन्योन्याभ्यासो द्विरुपोनः । सैपा अनानुपूर्वी। सैपा उस्कीर्तनानुपूर्वी ॥सू० १३८॥ टीका-' से कि तं' इत्यादि अथ का सा उत्कीर्तनानुपूर्वी ? इति शिष्यप्रश्नः। उत्तरयति-उत्कीर्तनं कथनम् अभिधानोच्चारणमिति यावत् , तस्य आनुपूर्वी अनुपरिपाटिः पूर्वानुपूर्यादि. अब सूत्रकार पूर्वोक्त उत्कीर्तनानुपूर्वी का प्रतिपादन करते हैं‘से किं तं उकित्तणाणुपुव्वी ? इत्यादि। शब्दार्थ-हे भदन्त ! (से किं तं उकित्तणाणुगुब्धी ?) पूर्व प्रकान्त उत्कीर्तनानुपूर्वी का स्वरूप क्या है ? उत्तर-(उकित्तणाणुपुब्बी तिविहा पण्णता) उत्कीर्तनानुपूर्वी तीन હવે સૂત્રકાર પૂર્વોક્ત ઉકીર્તનાનુપૂર્વાના સ્વરૂપનું નિરૂપણ કરે છે... “से किं तं उक्कित्तणाणुपुव्वी” त्याह शहाथ-(से कि त उक्त्तिणाणुपुवी ?) 3 पन् । पूर्व sla sी. ર્તાનાનુપૂર્વીનું સ્વરૂપ કેવું છે? उत्तर-(उकित्तणाणुपुव्वी तिविह। पण्णत्ता-तंजहा) जात नानुषी ना For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy