SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनुयोगचन्द्रिका टीका सूत्र १३४ अन्तरद्वारनिरूपणम् ५७७ नानाद्रव्याणि तु प्रतीत्य सर्वकालम् , लोकस्य प्रतिप्रदेशे तेषां सद्भावात् । अव. क्तव्यकद्रव्याणि तु एक द्रव्यं प्रतीत्य अजघन्यानुत्कर्षेण द्वौ समयौ तिष्ठन्ति । नानाद्रव्याणि प्रतीत्य तु सर्वकालम् । लोकस्य प्रतिपदेशे तेषां सर्वादावस्थानात् ।। एकसमयस्थितिकस्यैवानानुपूर्वीत्वं, द्विसमयस्थितिकस्यैवावक्तव्यकत्वमभ्युपगम्यतेऽतो नानयोयोर्विषये जघन्योत्कृष्टचिन्तासंभव इति भावः ॥म्० १३३॥ अथान्तरद्वारमाह मूलम्-णेगमववहाराणं आणुपुवीदवाणमंतरं कालओ केवचिरं होई ? एगं दवं पडुच्च जहन्नेणं एगं समयं, उक्कोसेणं दो समया। नाणादवाई पडुच्च गत्थि अंतरं। गमववहाराणं अणाणुपुब्बीदव्वाणमंतरं कालओ केवच्चिरं होई ? एगं दव्वं पडुच्च जहन्नेणं दो समया, उकोसेणं असंखेज्जं कालं जाणादवाइं पडुच्च पत्थि अंतरं। णेगमववहाराणं अवत्तधगदम्वाणं उत्तर-(एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया गाणा दव्वाई पडुच्च सव्वद्धा) एक द्रव्य की अपेक्षा करके अजघन्य और अनुः स्कृष्ट से अवक्तव्यक द्रव्य दो समय तक रहते हैं। और नाना द्रव्यों की अपेक्षासे सर्वकाल रहते हैं । क्योंकि लोक के प्रतिप्रदेश में इनका सर्वदा अवस्थान रहता है । एक समय की स्थिति वाला द्रव्य अनानुए. ी है और दो समय की स्थितिवाला द्रव्य अवक्तव्यक है इसलिये इन दोनों के विषय में जघन्य और उत्कृष्ट को लेकर विचार नहीं किया गया है। सू० १३३॥ उत्तर-(एगं व्वं पडुच्च अजहण्णमणुकोसेणं दो समया, णाणा दवाई पडुच्च सव्वद्धा) द्रव्यनी अपेक्षा विया२ ४२११मा मावेत मन्य અને અનુત્કૃષ્ટ કાળની અપેક્ષા એ અવક્તવ્યક દ્રવ્ય બે સમય સુધી રહે છે. અને જે અનેક દ્રવ્યની અપેક્ષાએ વિચાર કરવામાં આવે તે અવક્તવ્યક દ્રવ્યોની સ્થિતિ સાર્વકાલિક છે, કારણ કે લેકના દરેક પ્રદેશમાં તેમને સદા સદ્દભાવ રહે છે. એક સમયની સ્થિતિવાળું દ્રવ્ય અનાનુપૂર્વી રૂપ છે અને બે સમયની સ્થિતિવાળું દ્રવ્ય અવક્તવ્યક રૂપ છે. તે કારણે તે બનને જઘન્ય અને ઉત્કૃષ્ટની અપેક્ષાએ વિચાર કરવામાં આવ્યું નથી, સૂ૧૩૩ भ० ७३ For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy