SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - अनुयोगद्वारसूत्रे वक्षस्कारकल्पेन्द्राः। कुरुमन्दरावासा कूटा नक्षत्रचन्द्रसूर्याश्च । देवो नागो यक्षो भूतश्च स्वयम्भूरमणश्च । सैषा पूर्वानुपूर्वी । अथ का सा पश्चानुपूर्वी पश्चानुपूर्वीस्वयभूरमणश्च यावज्जम्बूद्वीपः । सैषा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी-एतस्यामेव एकादिकायामेकोतरिकायामसंख्येयगच्छगतायां श्रेण्या मन्योन्याभ्यासो द्विरूपोनः । सैषा अनानुपूर्वी ॥मू० १२२।। टीका-'तिरियलोअ' इत्यादि। तिर्यग्लोकक्षेत्रानुर्वी अपि पूर्वानुपादिभेदेन त्रिविधा विज्ञेया। तत्र जम्बूद्वीपेत्यारभ्य स्वयभूरमणेत्यन्तं पूर्गनुपूर्वी बोध्या। तत्र-जम्बूद्वीपो जम्बूवृक्षोपलक्षितो द्वीपो बोध्यः ततस्तं परिवेष्टय स्थितो लवणरसवज्जलपूरितो लवणसमुद्रः। लत्रणसमुद्रं परिवेष्टय धातकीवृक्षोपलक्षितो धातकीद्वीपः। ततस्तं परिवेष्टय शुद्धजलरसास्वाइवान् कालोदः समुद्रः। तं परिवेष्टथ स्थितः पुष्करैरुपलक्षितः पुष्करद्वीपः । पुष्करद्वीपं परिवेष्टय स्थितः शुद्ध जलरसास्वादवान पुष्करोदः समुद्रः। तं परिवेष्टय स्थितो वरुणो द्वीपः। ततो वारुणीरसास्वादो वारुणोदः समुद्रः । ततः क्षीरद्वीपः। ततश्च क्षीरोदः समुद्रः । ततश्च घृतद्वीपः। ततो घृतोदः समुद्रः। तत इक्षुद्रीपः । ततश्च इक्षुरसास्वाद इक्षु. रसोदः समुद्रः। ततो नदी-नन्दीश्वरद्वीपः । ततो नन्दीश्वरसमुद्रः । ततोऽरुणवरो खंड, कालोदसमुद्र पुष्करद्वीप, पुष्करोदसमुद्र, वरुणद्वीप, वारुणोदसमुद्र क्षीरद्वीप, क्षीरोदसमुद्र, घृतबीय' घृतोदसमुद्र, इक्षुश्रीप, इक्षुरसोदः, समुद्र, नन्दीदीप नन्दीसमुद्र अरुणवरछीप अरुणवरसमुद्र कुण्डलकोष, कुन्डलसमुद्र, रुचकद्वीप, रुचकसमुद्र,। इसके बाद असंख्यातद्वीप और असंख्यात समुद्र हैं। सब से अन्तिम मीप स्वयंभरमण द्वीप और सबसे अन्तिमसमुद्र स्वयंभूरमण समुद्र हैं। अनुक्त इन द्वीपसमुद्रों के नाम आभरण, वस्त्र, गंध, उत्पल तिलक आदि से उपलक्षित है अर्थात् स्वयंभूरमणसमुद्र पर्यन्त जो और छोप और समुद्र धु०४राइसमुद्र, १२५, पारु समुद्र, क्षीदी५, ३६ समुद्र, धृतद्वीप, तोहसमुद्र, क्षुद्वीप, क्षुरसाइसमुद्र, नन्हीही५, नन्ही समुद्र, अरुવરદ્વીપ, અરુણરસમુદ્ર, કુંડલીપ, કુંડલસમુદ્ર, રુચીપ, રુચકસમુદ્ર, ત્યાર બાદ અસંખ્યાત દ્વીપ અને અસંખ્યાત સમુદ્ર છે. સૌથી છેલ્લે દ્વીપ સ્વયંભૂરમણદ્વીપ, અને સૌથી છેલ્લે સમુદ્ર સ્વયંભૂરમણસમુદ્ર છે. અનુક્ત જેનાં નામો અહી કાં નથી એવા) દ્વીપસમુદ્રોનાં નામ આભરણું, વસ્ત્ર, ગંધ, ઉત્પલ, તિલક આદિથી ઉપલક્ષિત છે. એટલે કે રુચકસમુદ્રથી લઈને સ્વયંભરમણ સમુદ્ર સુધીમાં અનુક્રમે આભરણદ્વીપ આભરણસમુદ્ર, વાદ્વીપ, વસમુદ્ર, ગંધદ્વીપ, ગધસમુદ્ર, ઉત્પલદ્વીપ, ઉત્પલઝમુદ્ર, તિલકદ્વીપ, તિલક For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy