SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०४ अनुयोगद्वारसूत्र विशेषाधिकानि । अवक्तव्यकद्रव्याणि प्रदेशार्थतया विशेषाधिकानि । आनुपूर्वी द्रव्याणि द्रव्यार्थतयाऽसंख्येयगुणानि तान्येव प्रदेशार्थतया असंख्येयगुणानि । स एषोऽनुगमः। सैषा नैगमव्यवहारयोः अनौपनिधिकी क्षेत्रानुपूर्वी ॥मू० ११८॥ टीका-'एएसि णं' इत्यादि। हे भदन्त ! एतेषां खलु नैगमव्यवहारसम्मतानाम् आनुपूर्वीद्रव्याणाम् अनानुपूर्वीद्रव्याणाम् अवक्तव्यकद्रव्याणां मध्ये कानि द्रव्याणि कतरेभ्यो द्रव्येभ्यो द्रव्यार्थतया प्रदेशार्थतया द्रमार्थपदेशार्थतया च अल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा भवन्ति ? इति प्रश्नः । उत्तरयति--'गोयमा' इत्यादिना । अस्य व्याख्या नवतितमसंख्यकमत्राद् योध्या। अब सुत्रकार अल्प बहुत्व द्वार की प्ररूपणा करते हैं"एएसिणं भंते" इत्यादि। शब्दार्थ- (भते) हे भदन्त ! (णेगमववहाराणं एएसिं आणुपुत्वी दव्याण) नैगमव्यवहारनय-संमत इन आनुपूर्वी द्रव्यों के (अाणुपुव्वी दव्वाणं) अनानुपूर्वी द्रव्यों के (य) और (अवत्तव्धगदवाणं) अवक्तव्यकद्रव्य के यीच (कयरे कयरेहितो) कौन कौन से द्रव्यों से (व्वट्टयाए, पएसट्टयाए, दवट्ठपएसट्टयाए ) द्रव्यार्थता, प्रदेशार्थता और द्रव्यार्थता प्रदेशार्थता की अपेक्षा (अप्पावा बहुगावा तुल्लावा विसेसाहियावा) अल्प हैं-कौन र किनर द्रव्यों से बहुत हैं कौन किन२-के समान हैं और कौन २ किन २ द्रव्यों से विसेष अधिक हैं ? (गोयमा) हे गौतम ! (णेगमवव. हाराणं) नैगमव्यवहारनय समत (अवत्तवादब्वाई) अवक्तव्यक હવે સૂત્રકાર અલ્પબહુત દ્વારની પ્રરૂપણ કરે છે– " एएसिंणं भवे!" छत्याल शहाय-(भंते !) 3 ममपन् ! (णेगमववहाराणं एरसिं माणुपुव्वीदव्याण अणाणुपुव्वीदव्वाणं, अवत्तव्वगव्वाण) नामव्य१९२ नयस मत मा भानु. पूवी न्यो, मनानुभूती द्रव्यो भने भरतव्य द्रव्यमानi (कयरे क्यरेहितो) है य: ४ या न्यो (दव्वट्टयाए, पएसटुयाए, दन्वटुपएसट्टयाए) यार्थता, प्रडे. साता भने यार्थता प्रदेशातानी अपेक्षामे (अप्पा वा बहुगा वा, तुल्ला था, विसेनाहिया वा ?) ४ ॥ ४॥ ये ४२di A६५ प्रभाय छ १ ४ ॥ ४ ॥ જો ક યા કયા કા કરતાં અધિક છે, કયા કયા દ્રએ કયા કયા દ્રવ્યોના જેટલાં જ છે અને કયા કયા દ્રવ્ય કયા કયા દ્રવ્ય કરતાં વિશેષાધિક છે ? उत्तर-(गोयमा !) हे गौतम ! (णेगमववहाराण) नैराम०५१ २ नयमत (अवतव्वगव्वाई) सतम्य द्रव्ये (दवट्टयाए) द्रव्यार्थतानी मक्षा For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy