SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भडयोगचन्द्रिका टीका सूत्र ८७ अन्तरद्वारनिरूपणम् काम, नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् । नैगमव्यवहारयोरवक्तव्यकद्रव्या. णाम् अन्तरं कालतः कियच्चिरं भवति ? एक द्रव्यं प्रतीत्य जघन्येन एक समयम् , उत्कर्षेण अनन्तं काळम् , नानाद्रव्याणि प्रतीत्य नास्ति अन्तरम् ॥मू० ८७॥ टीका-'णेगमववहाराणं' इण्यादि- नैगमव्यवहारसम्मतानाम् आनुपूर्वीद्रव्याणाम् अन्तरं व्यवधानं काढतः= काळमाश्रित्य कियच्चिरं-क्रियत्कालावधि भवति । क्षेत्रतोऽप्यन्तरं भवत्यतस्त व्यवच्छेदाय पाह-'कालो केचिरं' इति । आनुपूर्वीद्रव्याणाम् आनुपूर्वी स्वरूपता परित्यज्य पुनस्तत्माप्ति त्रिता कालेन भवति स किं परिमाणः कालो भवतीति प्रश्नः। उत्तरमाह-एकं द्रव्यं प्रतीत्य-आश्रित्य जघन्यत एक समयमन्तरम् , उत्कर्षतस्तु अनन्तं कालमन्तरम् । नानाद्रव्याणि प्रतीत्य तु अन्तरं नास्ति । अयं भावः-ज्यणुकचतुरणुकादीनां मध्ये किमप्यानुपूद्रिव्यं विश्रसापरिणामात् प्रयोगपरिणामाद् वा खण्डशो वियुज्य परित्यक्त नुपूर्णभावं संजातम् । पुनस्तत् एकसमयाचे विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव निष्पन्नम् । इत्थं उत्तर-(एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं अणंतं. कालं ) एक आनुपूर्वी द्रव्य की अपेक्षा जघन्य अंतर एक समय का और उत्कृष्ट अंतर अनंत काल का है ( नाणा व्वाइं पडुच्च गस्थि अंतरं ) तथा नाना द्रव्यों की अपेक्षा अंतर नहीं है। इस कथन का भाव यह है कि व्यणुक, चतुरणुक आदि आनुपूर्वी द्रव्य में से कोई एक आनुपूर्वो द्रव्य स्वाभाविक अथवा प्रायोगिक परिणमन से खंड खंड होकर आनुपूर्वी पर्याय से रहित हो गया अब पुनः वही द्रव्य एक समय के बाद स्वाभाविक आदि परिणाम के निमित्त से उन्हीं उत्तर-(एगं दव पडुच्च जहण्णेण एग समय उक्कोसेणं अणंतं काळं), એક આનુપૂર્વી દ્રવ્યની અપેક્ષાએ ઓછામાં ઓછું અંતર (વિરહકાળ) એક समयनु भने पधारेमा धारे तर अनत नुय छे. (नाणा दवाई पदुच्च णत्थि अंतर') तथा विविध द्रव्योनी अपेक्षा वियारवामां आवेत એવા અંતરને સદૂભાવ જ નથી. આ કથનને ભાવાર્થ નીચે પ્રમાણે છેત્રણ અણુવાળું, ચાર આશુવાળું આદિ આનુપૂર્વી દ્રવ્યોમાંથી કઈ એક આનપૂવી દ્રવ્ય સ્વાભાવિક અથવા પ્રાયોગિક પરિણમન વડે ખંડ ખંડ થઈ જઈને આપવ પર્યાયથી રહિત થઈ ગયેલું હવે એજ દ્રવ્ય એક સમય બાદ ફરીથી સવાભાવિક આદિ પરિણમન દ્વારા એજ પરમાણુઓના સંગથી એજ આપવી For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy