________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
अनुयोगसारख . सम्पति क्षेत्ररूपं तृतीयभेदमाह
मूलम्-नेगमववहाराणं आणुपुवी दवाई लोगस्त किं संखि. आइभागे होज्जा, असंखिज्जइभागे होज्जा, संखेजेसु भागेसु होजा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए होज्जा? एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा संखेन्जेसु भागेसु वा होज्जा, असंखिज्जेसु भागेसुवा होज्जा, सव्वलोए का होज्जा। णाणादव्वाइं पडुच्च नियमा सव्यलोए होज्जा। नेगमववहाराणं अणाणुपुत्वीदव्वाइं किं लोयस्स संखिज्जइभागे होज्जा जाव सव्वलोए वा होज्जा ? एगं दच्वं पहुच्च नो संखेन्जइ भागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होजा। एवं अवत्तव्वगव्वाइं भाणियव्वाइं॥सू०८४॥
छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि लोकस्य किं संपेयतममाने भवन्ति, असंख्येयतममागे भवन्ति, संख्येयेषु भागेषु भवन्ति, सर्वलोके भवन्ति ! एक द्रव्यं प्रतीत्य संख्येयेषु भागेषु वा भवन्ति, असंख्येयतमभागे वा भवन्ति, संध्येयेषु भागेषु वा भवन्ति, असंख्ये येषु वा भवन्ति, सर्वलोके वा भवन्ति । नाना. द्राचाणि प्रतीत्य नियमात् सर्वलोके भवन्ति । नैगमव्यवहारयोः अनानुपूर्वीप्रमाणि कि लोकस्य संख्येयतमभागे भवन्ति यावत् सर्वलोके वा भवन्ति ? एक द्रव्य पतीत्य नों संख्येयतमभागे. भवन्ति असंख्येयेषु भागेषु भान्ति, नो असंखोये। मागेषु भवन्ति, नो सर्वलोके भवन्ति, नानाद्रव्याणि प्रतीत्य नियमात् सेवेशीके भवन्ति । एवमवक्तव्यंकद्रव्याणि भणितव्यानि ।।मु०८४॥
टीका-नेगमववहाराणं' इत्यादि- अब सूत्रकार-तृतीय भेद के विषय मे कहते हैं
"नेगम बवहाराणं" इत्यादि। . - હવે સૂત્રકાર અનુગામના ત્રીજા ભેદ રૂપ ક્ષેત્રના વિષયમાં નીચે 'प्रभा यन थे- नेगमववहाराण १.य.8
For Private and Personal Use Only