SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयागचन्द्रिका टीका. १९ ज्ञभव्यशरीरव्यतिरिक्तद्रव्यावश्यकनिरूपणम् १३१ माश्रित्य द्रव्यावश्यकत्वं विज्ञेयमिति । भव्यशरीरे आवश्यकर्थिज्ञानाभावान्नोआगम वं बोध्यम् । तदेतद् भव्यशारिद्रव्यावश्यकं वर्णितम् ॥सू० १८॥ ____ अथ तृतीय भेदं निरूपयितुमाह-- .. मूलम्-से किं तं जाणयसरीरभवि सरीरवइरित्तं दव्यावस्सये जाणयसरीरभवियसरीरवइरित्तं दवावस्सयं तिविह पण्णत्तं । तं जहा-लोइयं, कुप्पावणियं, लोउत्तरिय ॥ सू० १९ ॥ छाया-अथ किं तद् ज्ञाः कशरीरभ-यशीव्यतिरिक्त द्रव्यावश्यकम् । ज्ञायकशीस. शरीर व्यतिरिक्त द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा लौकिकं, कुप्रावचनिकं, लोकोत्तरिकम् ॥सू० १९॥ टीका-शिष्यः पृच्छति-से किं तं' इत्यादि । अथ किं तद् ज्ञाय शरी:भः शरीर व्यतिरिक्तं द्रव्यावश्यकम् ? उत्तरमाह-'जाणयसरीरभवियसीरवरित्तं'. शास्त्र या अनुपयुक्त ज्ञाता बनेगा उस का वह शरीर द्रव्यावश्यक है। वर्तमान में वह ऐसा नहीं है, अतः उसका उसमें उपचार करलिया जाता है। इस द्रव्य व क में आवश्यक का अर्थज्ञान बिलकुल नहीं है। इसलिये इसे नोआगम की अपेक्षा वह भव्यशरीर द्रव्यावश्यक है। ॥ सूत्र १८ ॥ अब सूत्रकार तृतीय भेद के स्वरूप का निरूपण करते हैंसे कि तं जाणयसरीरभवियसरीरवइरित इत्यादि । ।। सू० १९॥ शब्दार्थ-(से) शिष्य पूछा है कि हे भदंत ! (त जाणयसरीर भवियं सरीर वइरित्त दवायरसय किं) पूर्व प्रक्रान्त (पूर्वप्र तुत) ज्ञायक शरीर भव्यशरीर व्यतिरिक्त द्रव्यावश्यक का क्या स्वरूप है ? उत्तर-(जाणयसरीरभवियसरीरબનવાને છે, તેના તે શરીરને દ્રવ્યાવશ્યરૂપે અહીં પ્રકટ કરવામાં આવ્યું છે. વર્તમાનકાળે તે એવું નથી, તેથી તેને તેમાં ઉપચાર કરી લેવામાં આવે છે. આ અપેક્ષાએ તેને દ્રવ્યાવશ્યક બનાવી લેવામાં આવે છે. આ દ્રવ્યાવશ્યકમાં અવશ્યકનું અર્થજ્ઞાન બિલકુલ નથી, તેથી તે આગમની અપેક્ષાએ તેને ભવ્ય શરીર દ્રવ્યાવશ્યક કહેવામાં આવ્યું છે. સૂ૦ ૧૮ - હવે સૂત્રકાર ઉપયુંકત બનેથી ભિન્ન એવા ને આગમદ્રભાઇ યકના ત્રીજા मे २०३५ समग जे-“से किं तं जाणयसरीरभवियसी वइरित" त्याfer शा-शिय गुरुने मेयो प्रश्न पूछे छे । (से तं जाणयसरीर भक्यिसरी:वइरितं दवावस्सय किं) भगवन् ! पूर्व प्रश्तुत शायरी२ मव्यशरी२. व्यतिરિકત દ્રવ્યાવયકનું સ્વરૂપ કેવું છે? એટલે કે જ્ઞાયકશરીર અને ભવ્ય શરીરથી ભિન્ન એવા દ્રવ્યાવશ્યકનું સ્વરૂપ કેવું છે? For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy