SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८५ ।। ॥ १८६॥ ।। १८७ ॥ ॥ १८८॥ ।। १८९ ॥ ॥ १९० ॥ सैरन्ध्री याऽन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी । असिक्न्यन्तःपुरप्रेष्या दूतीसंचारिके समे प्रज्ञा प्राज्ञी प्रजानत्यां प्राज्ञा तु प्रज्ञयाऽन्विता। स्यादाभीरी महाशूद्री जातिपुंयोगयोः समे पुंयुज्याऽऽचार्याऽऽचार्यानी मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी क्षत्रिय्यर्यां च शूद्र्यपि स्वत आचार्या शूद्रा च क्षत्रिया क्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्यार्याण्यौ पुनः समे दिधिषूस्तु पुनर्भूढेिरूढाऽस्या दिधिषः पतिः । स तु द्विजोऽग्रेदिधिषूर्यस्य स्यात्सैव गेहिनी ज्येष्ठेऽनूढे परिवेत्ताऽनुजो दारपरिग्रही। तस्य ज्येष्ठ: परिवित्तिर्जाया तु परिवेदिनी वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुका। कृतसापलिकाऽध्यूढाऽधिविन्नाऽथ पतिव्रता एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी। पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला स्वैरिणी कुलटा याति या प्रियं साऽभिसारिका । वयस्यालिः सखी सध्रीच्यशिश्वी तु शिशुं विना पतिवत्नी जीवत्पतिविश्वस्ता विधवा समे। निर्वीरा निष्पतिसुता जीवत्तोका तु जीवसूः नश्यत्प्रसूतिका निन्दुः सश्मश्रुर्नरमालिनी । कात्यायनी त्वर्धवृद्धा काषायवसनाऽधवा श्रवणा भिक्षुकी मुण्डा पोटा तु स्त्री नृलक्षणा । साधारणस्त्री गणिका वेश्या पण्यपणाऽङ्गना || १९१ ॥ ॥ १९२ ॥ || १९३॥ ॥ १९४॥ ॥ १९५ ॥ ॥ १९६ ॥ ४५ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy