________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ६२ ॥
गायत्र्याद्यण् स्वार्थेऽव्यक्तमथानञ्कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा राजवर्जितराजार्थराक्षसादेः पराऽपि च । आदावुपक्रमोपज्ञे कन्थोशीनरनामनि सेनाशालासुराछायानिशं वोर्णा शशात् परा । भाद्गणो गृहतः स्थूणा सङ्ख्याऽदन्ता शतादिका मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं नाणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं वैणुकं गैरिकं कारकं वास्तुकम्६३ रुचकं धान्याकनिःशलाकाऽलीकाऽलिकशल्कोपसूर्यकाल्कम् । कवककिबुकतोकतिन्तिडीकैडूकं छत्राकत्रिकोल्मुकानि मार्द्वीककदम्बके बुकं चिबुकं कुतुकमनूकचित्रके । कुहुकं मधुपर्कर्शीर्षके शालूकं कुलकं प्रकीर्णकम् हल्लीसकपुष्पके खलिङ्गस्फिगमङ्गप्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टं कृरोटकृपीटचीनपिष्टम् शृङ्गाटमोरटपिटान्यथ पृष्टगोष्ठभाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३४२
For Private And Personal Use Only
॥ ६० ॥
॥ ६१ ॥
पर्याणर्णघ्राणपारायणानि श्रीपर्णोष्णे धोरणक्षणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्तवाहित्यमुक्थम् ॥ ६८ अच्छोदगोदकुसिदानि कुसीदतुन्द
वृन्दास्पदं दपदनिम्नसशिल्पतल्पम् । कूर्पत्रिपिष्टपपरीपवदन्तरीपरूपं
च पुष्पनिकुरम्बकुटुम्बशुल्बम्
॥ ६७ ॥
॥ ६९ ॥