________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गिरिशिभुजायुको हाहाहूहूश्च नग्नहूर्गर्मुत् । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः
॥ १७॥ स्त्रीलिङ्गं योनिमद्वनीसेनावल्लितडिन्निशाम्। वीचितन्द्राऽवटुग्रीवाजिह्वाशस्त्रीदयादिशाम्
॥१८॥ शिंशपाद्या नदीवीणाज्योत्स्नाचीरीतिथीधियाम् । अङ्गुलीकलशीकगुहिङ्गुपत्रीसुरानसाम्
॥ १९ ॥ रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृक्कापण्यातसीधाय्यासरघारोचनाभुवाम्
॥ २०॥ हरिद्रामांसिदूर्वालूबलाकाकृष्णलागिराम् । इत् तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः
॥ २१ ॥ पात्रादिवर्जितादन्तोत्तरपद: समाहारे। द्विगुरनाबन्तान्तो वान्यस्तु सर्वो नपुंसक:
॥ २२ ॥ लिन्मिन्यनिण्यणिस्त्र्युक्ताः क्वचित्तिगल्पहस्वे कप्। विंशत्याद्याशताद् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः ॥ २३ ॥ झुग्गीतिलताभिदि ध्रुवा विडनरि वारि घटीभबन्धयोः । शल्यध्वनिवाद्यभित्सु तु क्ष्वेडा दुन्दुभिरक्षबिन्दुषु गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ। रज्जौ रश्मिर्यवादि>षादौ गञ्जा सुरागृहे
॥ २५ ॥ अहम्पूर्वकादिवर्षा मघा अप्कृत्तिका बहौ । वा तु जलौकोऽप्सरसः सिकतासुमनःसमाः
॥ २६ ॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सर्जिकादूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका। नीका कञ्चलिकाऽल्लुका कलिकया राका पताकान्धिका शूका पूपलिका त्रिका चविकयोल्का पञ्चिका पिण्डिका ॥ २७ ॥
॥ २४॥
33८
For Private And Personal Use Only