SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २६४ ।। ॥ २६५ ॥ ॥ २६६ ॥ ॥२६७ ॥ ।। २६८ ॥ ॥ २६९॥ कारवी करवी तन्वी, बाष्पिका बिल्वकेत्यपि । काकजङ्घायां तु दासी, लोमहीना प्रभाबलः नदीकान्तो नद्यास्या च, पारावतपदीत्यपि । काकनासायां सुरङ्गा, वायसी वायसाङ्गिका वारुणी तस्करस्नायुः, काकतुण्डफला च सा । पाषाणभेदे नगभिच्छिलाभिच्चित्रपर्णकः हमुषायां विस्रगन्धा, वपुषा मत्स्यगन्धिनी । साऽन्याऽश्वत्थफला ध्वाक्षनामिका कच्छुनाशिनी घण्टारवायां स्यान्मल्यपुष्पिका श(र)घण्टिका। अल्पघण्टा बृहत्पुष्पी, शणपुष्पी महाशणः शणे तु किंकिणी जाली, जन्तुनन्तुर्महाशणः । शीघ्रप्ररोही बलवान् सुपुष्पः क्षेत्रमण्डनः कुसुम्भेऽग्निशिखं महारञ्जनं कमलोत्तरम् । शालपर्ध्या दीर्घमूला, त्रिपर्णी पीतिनी ध्रुवा विदारि गन्धातिगुहा, स्थिरा भौमांशुमत्यपि । भाग्याँ वर्वरकः पद्मा, वन्दकोऽङ्गारवल्लिका गर्दभशाकब्राह्मण्यौ, हञ्जी ब्राह्मणयष्टिका। आवर्तक्यां चर्मरङ्गा, विभाण्डी पिच्छिका लता रक्तपुष्पा बिन्दुकिनी, स्यान्महाजालिनी च सा । नाकुल्यां स्यात् पक्षिपीडा, वेत्रमूला विसपिणी शङ्खनी वृद्धपादा च, यवतिक्तायसीश्वराः । तेजस्विन्यां पारिजाता, पीताऽश्वघ्ना महौजसी तेजोवती तेजिनी च, तेजोहा वल्कलेत्यपि । पथिकायां तु तुलसी, तालपत्री लवङ्गकम् ॥ २७० ॥ ॥ २७१ ॥ ॥ २७२॥ ॥ २७३ ॥ ॥ २७४ ॥ ।। २७५ ॥ ૩૨૫ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy