________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पूतिपर्णी सोमराजी, सुवल्ली सोमवल्लिका । अवल्गुजः कृष्णफला, दुर्लेखा पूतिफल्यपि रास्नायां श्रेयसी रस्या, रसन्यतिरसा रसा । एलापर्णी गन्धमूला, सुवहा मारुतापहा नाकुल्यां सर्पगन्धा तु सुगन्धा वारिपत्रका । गन्धनाकुलिकायां तु, सर्पाक्षी विषमर्दिनी महासुगन्धा सुवहा, छत्राकी नकुलप्रिया । कुठेरके त्वर्जकः स्यात्क्षुद्रपत्रः कुठिञ्जरः वैकुण्ठस्तीक्ष्णगन्धश्च द्वितीयो वटपत्रकः । पर्णासो बिल्वगन्धश्च स तु कृष्णः सरालकः कालताल: कृष्णमल्ली, मालुकः कृष्णमालुकः । तुलस्यां सुरसा प्रेतराक्षसी बहुमञ्जरी
यस्या गौरी शकपत्नी, भूतघ्नी देवदुन्दुभिः । फणिज्जके मरिचक: खरपत्रोऽत्रपत्रक: मरूपको मरुबको, जम्भीरो मारुतः फणी । त्रायन्ती त्रायमाणायां, कृतत्राणाङ्घ्रिसानुजा वार्षिकं बदरा घुष्टिर्वाराही बलभद्रिका । बलदेवा सुदुत्राणा, विष्वक्सेनप्रियापि च यवासके धन्वयासो, यासो धन्वयवासकः । दूरमूलो दीर्घमूलो, बालपत्रो मरुद्भवः कुनाशकोऽधिष्टकण्टस्ताम्रमूली प्रचोदनः दुस्पर्श: कच्छुरानन्ता, समुद्रान्ता दुरालभा किराततिक्ते कैरातो, रामसेनः किरातकः । अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तक:
,
३२१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१६ ॥
॥ २१७ ॥
।। २१८ ॥
।। २१९ ।।
॥ २२० ॥
॥ २२१ ॥
॥ २२२ ॥
॥ २२३ ॥
॥ २२४ ॥
।। २२५ ।।
॥ २२६ ॥
॥ २२७ ॥