________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १५६ ॥
॥ १५७ ॥
॥१५८ ॥
॥ १५९ ॥
॥ १६०॥
॥१६१॥
सा तु वन्या भरद्वाजी, भद्रा चन्दनबीजिका । वन्दायां स्यात्तटरुहो, शौखर्यपदरोहिणी वृक्षादनी वृक्षरुजो, जयन्ती कामपादपः । स तु क्षीरवृक्षभवो, नन्दीवृक्षो जयद्रुमः आटरूषे वृषो वासा, वाशिका वाजिदन्तकः । भिषङ्माता सिंहमुखः, सिंहाका सिंहपर्णिका तुम्बरौ सानुजः सौरः, सौरलो(सो) वनजोदकः । तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः कदल्यां तु हस्तिविषा, रम्भा मोचाऽशुमत्फला। काष्ठीला वारणवुशा, स्यात्कालीरस इत्यपि तगरे कालानुसार्य, चक्राख्यो मधुको नृपः । तूले तूदं ब्रह्मदारु, ब्रह्मण्यं ब्रह्मकाष्ठकम् ब्रह्मनिष्ठं च दापं च, कमुकं ब्रह्मचारि च । मुष्कके मूर्खको घण्टा, क्रन्दालो मोक्षमुञ्चको पाटलिट्रेलिहः क्षारश्रेष्ठः कृष्णः सितश्च सः । वंशे यवफलो वेणुः, शतपर्वा तृणध्वजः मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः । गाङ्गेरुच्या विश्वदेवदेवा हुस्वा गवेधुका खण्डारिष्ठा नागबला, स्वरबन्धनिकेत्यपि । दार्वी दारुहरिद्रायां, पीता कण्टकसेरुका पीतद्रुमः पीतदारु, पीतनं पीतचन्दनम्। पर्जनी कर्कटकिनी, कालेयकः पचम्पचा ग्रन्थिपणे श्लिष्टपणं, विकीर्ण शीर्णरोमकम् । हरितं कुकुरं पुष्पं शुकगच्छं शुकच्छदम्
॥ १६२ ॥
॥ १६३ ॥
॥ १६४॥
॥ १६५ ॥
॥ १६६॥
॥१६७ ॥
૩૧૬
For Private And Personal Use Only